१० देशाः चीन, भारत, इन्डोनेशिया, नाइजीरिया, पाकिस्तान, इथियोपिया बाङ्गलादेश, वियतनाम, फिलिपिन्स, रूसीसङ्घः च सन्ति ।

एतेषां त्रयाणां देशानाम्
, भारतं, इन्डोनेशिया च
50 प्रतिशतं वैश्विकभारस्य 2022 तमे वर्षे हेपेटाइटिस बी कृते एतेषां अनुसरणं कृतम् ख नाइजीरिया, इथियोपिया, बाङ्गलादेशः, वियतनाम, फिलिपिन्स, पाकिस्तान च।

विश्व यकृतशोथशिखरसम्मेलने प्रकाशितस्य १८७ देशानाम् आँकडा, tha षट् देशाः दर्शितवन्तः
, भारतं, इन्डोनेशिया, पाकिस्तानं, रूसीसङ्घः, एकः अमेरिका
हेपेटाइटिस सी इत्यस्य वैश्विकभारस्य ५० प्रतिशतं एतेषां पश्चात् युक्रेन, उज्बेकिस्तान, बाङ्गलादेश, वियतनाम, इथियोपिया, मेक्सिको ब्राजील, मलेशिया च देशाः अभवन् ।

“वैश्विकप्रतिक्रियायाः कृते एतेषु देशेषु प्रगतिः महत्त्वपूर्णा अस्ति” इति प्रतिवेदने उक्तम् ।

ततः परं, प्रतिवेदने उल्लेखितम् यत् वायरल् यकृतशोथसंक्रमणं वैश्विकरूपेण वर्धमानं वर्तते तथा च प्रतिदिनं प्रायः ३५०० जनानां प्राणाः गृह्णन्ति, येन प्रतिवर्षं प्रायः १३ लक्षं जनाः मृताः भवन्ति यक्ष्मारोगस्य अनन्तरं विश्वे द्वितीयं प्रमुखं मृत्युकारणम् अस्ति ।

२०१९ तमे वर्षे ११ लक्षं भवति स्म, तस्मात् २०२२ तमे वर्षे वायरल् यकृतशोथेन मृतानां संख्या १३ लक्षं यावत् अभवत् ।एतेषु यकृतशोथः बी ८३ प्रतिशतं मृत्युः अभवत्, यदा तु यकृतशोथः १७ प्रतिशतं मृत्योः कारणम् आसीत्

“एषा प्रतिवेदनं कष्टप्रदं चित्रं चित्रयति: हेपेटाइटिस-संक्रमणस्य निवारणे वैश्विकरूपेण प्रगतेः अभावेऽपि, मृत्युः वर्धमानः अस्ति यतोहि यकृत्-शोथ-विज्ञप्ति-जनानाम् निदानं चिकित्सा च क्रियते इति दूरम् अत्यल्पाः जनाः” इति डब्ल्यूएचओ-महानिदेशकः डॉ. टेड्रो अधनोम-घेब्रेयसस्, एकस्मिन् वक्तव्ये अवदत्

“डब्ल्यूएचओ देशानाम् समर्थनाय प्रतिबद्धः यत् तेषां निजनिग्रहे स्थापितानां सर्वेषां साधनानां उपयोगाय - अभिगममूल्येषु - जीवनस्य रक्षणाय, एतां प्रवृत्तिं परिवर्तयितुं च” इति सः अजोडत्

प्रतिवेदने उल्लेखितम् यत् किफायती जेनेरिक विरा हेपेटाइटिस औषधानि उपलब्धानि सन्ति चेदपि बहवः देशाः एतेषु न्यूनमूल्येषु तानि क्रेतुं असफलाः भवन्ति।

परीक्षणस्य निदानस्य च प्रवेशस्य विस्तारः, प्राथमिकसेवानिवारणप्रयत्नानाम् सुदृढीकरणं, कार्याय उन्नतदत्तांशस्य उपयोगः च अनुशंसितः ।