नवीदिल्ली, भारतीय अर्थव्यवस्था वर्तमानवित्तवर्षे ७ प्रतिशतं परिमितं वर्धयिष्यति, अनेकवर्षेभ्यः अपि एतादृशी वृद्धिदरं स्थापयितुं मार्गे अस्ति इति नीतिआयोगस्य सदस्यः अरविन्दविर्मणिः शुक्रवासरे अवदत्।

विरमणी उक्तवान् यत् देशस्य सम्मुखे नूतनाः आव्हानाः सन्ति, तेषां निवारणं कर्तव्यं भविष्यति।

"भारतीय अर्थव्यवस्था ७ प्रतिशतं प्लस् माइनस् बिन्दु ०.५ प्रतिशतं वर्धयिष्यति... अद्यतः कतिपयवर्षेभ्यः ७ प्रतिशतं वर्धयितुं मार्गे स्मः इति अहम् अपेक्षयामि" इति सः साक्षात्कारे अवदत्।

गतमासे भारतीयरिजर्वबैङ्केन वित्तवर्षस्य सकलघरेलुउत्पादस्य (जीडीपी) वृद्धिदरः ७.२ प्रतिशतं इति निर्धारितम्।

गतवित्तवर्षे निजीउपभोगव्ययस्य न्यूनतायाः विषये प्रश्नस्य उत्तरं दत्त्वा विरमणिः अवदत् यत् इदानीं वस्तुतः पुनः स्वस्थतां प्राप्नोति।

"महामारीयाः प्रभावः बचतस्य न्यूनीकरणं आसीत्... पूर्ववित्तीयआघातात् च बहु भिन्नम्" इति सः अवदत्।

अग्रे व्याख्याय विरमणिः अवदत् यत् एतत् यथा द्विगुणा अनावृष्टिस्थितिः इति कथयति।

"अस्माकं कृते अपि, अवश्यं, गतवर्षे एल नीनो आसीत्, परन्तु महामारी यत् कृतवती तत् अस्ति यत् तस्य परिणामः अभवत् यत् जनाः स्वस्य बचतस्य न्यूनीकरणं कर्तुं प्रवृत्ताः... अतः, स्पष्टा प्रतिक्रिया अस्ति यत् भवतः बचतस्य पुनर्निर्माणं करणीयम्, यत् वर्तमानस्य उपभोगं न्यूनीकर्तुं प्रवृत्तं भवति ," इति सः अवलोकितवान् ।

यदि जनाः ब्राण्ड्-वस्तूनि क्रीणन्ति स्म तर्हि ते न्यूनानि ब्राण्ड्-कृतानि वा साधारणानि वा वस्तूनि क्रीणन्ति, तस्य धनस्य भागं च रक्षिष्यन्ति इति सः अवदत्, एतेन उपभोगे स्खलनं दृश्यते इति व्याख्याय।

विरमणीः अवदत् यत् इतिहासः दर्शयति यत् येषु राज्येषु क्षेत्रीयसहयोगी सत्तां प्राप्नोति तेषु गठबन्धनसहभागिनः निजीकरणं मन्दं कर्तुं शक्नुवन्ति, परन्तु सः महत् विषयः नास्ति।

"अन्यराज्येषु निजीकरणं न भवितुम् अर्हति इति कारणं न पश्यामि तथा च एतेषु राज्येषु (यत्र गठबन्धनदलानि सत्तां प्राप्नुवन्ति) अपि भवितुम् अर्हति। अहं केवलं भवद्भ्यः ऐतिहासिकं उदाहरणं ददामि" इति सः अवदत्।

एनचन्द्रबाबूनायडु इत्यस्य टीडीपी-नीतीशकुमारनेतृत्वेन जदयू-पक्षस्य समर्थनेन अन्यैः गठबन्धनसाझेदारैः सह एनडीए-पक्षः सद्यः एव आयोजिते लोकसभानिर्वाचने केन्द्रे सर्वकारस्य निर्माणार्थं अर्धमार्गं पारितवान्

भारतं प्रति प्रत्यक्षविदेशीयनिवेशानां (FDI) न्यूनतायाः विषये, अयं द्रुतगत्या वर्धमानः अर्थव्यवस्था अस्ति चेदपि, विरमणीः अवदत् यत् अमेरिकादेशे अन्येषु च विकसितदेशेषु निवेशस्य जोखिमरहितप्रतिफलनं उदयमानबाजारानाम् अपेक्षया बहु अधिकं भवति।

अमेरिकादेशे व्याजदराणि न्यूनीकर्तुं आरभन्ते एव भारतसहितस्य उदयमानविपण्येषु प्रत्यक्षविदेशीयनिवेशस्य वृद्धिः भविष्यति इति अहम् अपेक्षयामि इति सः अवदत्।