हेक्टर केनेथ् इत्यनेन

Vientiane [Laos], धरोहरस्थलैः दर्शनीयस्थानैः च बिन्दुयुक्तः दक्षिण एशियायाः देशः लाओस् अधिकपर्यटकानाम् आकर्षणार्थं महत्त्वाकांक्षिणः योजनाः सामरिकाः उपक्रमाः च सन्ति, विशेषतः भारतात्

लाओसस्य पर्यटनसंस्कृतिमन्त्रालयस्य महानिदेशकः खोम डौआङ्गचन्टा इत्यनेन सोमवासरे २०२४ तमस्य वर्षस्य महत्त्वाकांक्षीयोजनानां अनावरणं कृतम्, यत्र दक्षिणपूर्व एशियादेशस्य आगन्तुकानां कृते विविधपर्यटनप्रस्तावः रणनीतिकपरिकल्पनाः च प्रकाशिताः।

अस्मिन् वर्षे वयं जनवरीतः दिसम्बरमासपर्यन्तं ७७ पर्यटनक्रियाकलापानाम् योजनां कृतवन्तः, यस्य उद्देश्यं अस्माकं राजधानीयाः १७ प्रान्तानां च सांस्कृतिकप्राकृतिकनिधिषु प्रदर्शयितुं वर्तते इति डौआङ्गचन्टा पत्रकारैः उक्तवान्, पर्यटनस्थलरूपेण लाओस्-देशस्य आकर्षणं वर्धयितुं प्रयत्नानाम् उपरि बलं दत्तवान्

वैश्विकपर्यटनविपण्ये भारतस्य महत्त्वपूर्णां उपस्थितिं स्वीकृत्य दौआङ्गचन्टा अवदत् यत्, "भारतः एकः प्रमुखः विपण्यः अस्ति, न केवलं वैश्विकरूपेण अपितु आसियानस्य अन्तः अपि। २०२३ तमे वर्षे वयं प्रायः १४,००० भारतीयागन्तुकानां स्वागतं कृतवन्तः, २०२४ तमस्य वर्षस्य प्रथमत्रिमासे एव च ​​४,००० तः अधिकाः भारतीयाः लाओस्-देशं गतवन्तः” इति ।