हैदराबाद, २०२९ तमे वर्षे प्रधानमन्त्रिणा नरेन्द्रमोदीना परिकल्पितस्य विश्वस्य तृतीयबृहत्तम अर्थव्यवस्थायाः भूत्वा अपि भारतं अद्यापि दरिद्रदेशः भवितुम् अर्हति अतः उत्सवस्य कारणं नास्ति इति रिजर्वबैङ्कस्य पूर्वराज्यपालः सुब्बरावः सोमवासरे अत्र अवदत्।



पुस्तकविमोचनकार्यक्रमे एकं सभां सम्बोधयन् सुब्बारावः अपि अवदत्, सऊदी अरबदेशेन, यत् समृद्धदेशः भवितुं विकसितराष्ट्रत्वं न भवति इति अनिवार्यम्।

पीएम मोदी इत्यस्य स्मरणं कृत्वा यत् यदि सः कार्यालयं प्रति आगच्छति तर्हि भारतं २०२९ तः पूर्वं तृतीय-बृहत्तम अर्थव्यवस्था भविष्यति -- तस्य तृतीय-कार्यकालस्य समाप्तेः पूर्वं, सः कथयति यत् अनेके अर्थशास्त्रज्ञाः भविष्यवाणीं कुर्वन्ति यत् देशः अमेरिका-चीनयोः पश्चात् तृतीयः बृहत्तमः अर्थव्यवस्था भविष्यति, बहु शीघ्रम्।

“मम दृष्ट्या तत् सम्भवम् (भारतस्य तृतीय-बृहत्तम-अर्थव्यवस्था भवति), बु इदं उत्सवः नास्ति। किमर्थम्‌? वयं महती अर्थव्यवस्था अस्मत् यतोहि वयं १.४० अरब जनाः स्मः। जनाः च उत्पादनस्य कारकं भवन्ति। अतः वयं बृहत् अर्थव्यवस्था अस्मत् यतः अस्माकं जनाः सन्ति। परन्तु वयम् अद्यापि दरिद्रः देशः अस्मत्” इति सुब्बरावः अवदत्, भारतं अधुना विश्वस्य पञ्चमः बृहत्तमः अर्थव्यवस्था अस्ति, यस्य आकङ्क्षा ४ खरब अमेरिकी-डॉलर्-रूप्यकाणि अस्ति इति च अवदत् ।

प्रतिव्यक्तिं २६०० अमेरिकीडॉलर्-रूप्यकाणां आयेन भारतं प्रतिव्यक्ति-आयस्य दृष्ट्या th league of Nations इत्यस्मिन् १३९ तमे स्थाने अस्ति । तथा च ब्रिक्स-जी-२० राष्ट्रेषु दरिद्रतमाः इति सः अग्रे दर्शितवान् ।

अतः अग्रे गमनस्य कार्यसूची सर्वथा स्पष्टा अस्ति। वृद्धिदरं त्वरयन्तु, लाभाः साझाः भविष्यन्ति इति सुनिश्चितं कुर्वन्तु इति सः अवदत्।

सुब्बरावः अपि स्मरणं कृतवान् यत् प्रधानमन्त्रिणा उक्तं यत् २०४७ तमवर्षपर्यन्तं भारतं विकसितदेशः भवितुमर्हति।

सुब्बारावस्य मते विकसितराष्ट्रं भवितुं चत्वारि आवश्यकानि अवयवानि -- विधिराज्यं, सशक्तराज्यं, उत्तरदायित्वं, स्वतन्त्रसंस्थाः च -- आवश्यकाः सन्ति