कोच्चिनगरे २०-३० मे पर्यन्तं आयोजिताः वार्षिकाः उच्चस्तरीयाः वैश्विकसभाः ध्रुवीयमहासागरसंशोधनस्य राष्ट्रियकेन्द्रेन (NCPOR), पृथिवीविज्ञानमन्त्रालयस्य अन्तर्गतं गो, अण्टार्कटिकसन्धिसचिवालयेन च आयोजिताः सन्ति

सभाः अण्टार्कटिकसन्धिस्य प्रावधानानाम् आधारेण भवन्ति
१९५९ तमे वर्षे ५६ अनुबन्धपक्षाः हस्ताक्षरं कृतवन्तः
१९८३ तमे वर्षे ।

एटीसीएम-मध्ये पर्यटनस्य नियमनस्य परितः चर्चाः १९६६ तमे वर्षात् प्रचलन्ति, अण्टार्कटिकायां पर्यटनस्य नियमनार्थं समर्पितः कार्यसमूहः भारतेन आयोजितस्य ४६ तमे एटीसीएम-समारोहे प्रथमवारं निर्मितः इति मन्त्रालयेन उक्तम्।

"भारतं 46 तमे एटीसीएम इत्यस्मिन् अस्य महत्त्वपूर्णस्य उपक्रमस्य नेतृत्वं कर्तुं सम्मानितः अस्ति, यस्याः अपेक्षा अस्ति यत् अण्टार्कटिक-सन्धि-व्यवस्थायाः व्यापकरूपरेखायां समावेशितुं कार्यवाही-अनुशंसानाम् एकां श्रृङ्खलां आनयिष्यति। अण्टार्कटिका जंगलस्य वैज्ञानिक-आविष्कारस्य च अन्तिम-सीमानां प्रतिनिधित्वं करोति, " कर्णविज्ञानसचिवः भारतीयप्रतिनिधिमण्डलस्य प्रमुखः डॉ. एम. रविचन्द्रनः अवदत्।"

सामूहिकदायित्वं कथयन् सः राष्ट्रेभ्यः प्रार्थितवान् यत् "अनुसन्धानं पर्यटनं च सहितं सर्वाणि क्रियाकलापाः एतादृशरीत्या क्रियन्ते यत् भविष्यत्पुस्तकानां कृते तस्य पारिस्थितिकी-अखण्डतां रक्षति" इति

प्रायः ४० राष्ट्रेभ्यः ३५० तः अधिकैः प्रतिभागिभिः सह आयोजितायां सभायां विगतकेषु वर्षेषु अण्टार्कटिकादेशे वर्धमानस्य पर्यटनक्रियाकलापस्य मध्यं स्थायित्वस्य उत्तरदायी च अन्वेषणस्य व्यापकविनियमानाम् आवश्यकतायाः विषये बलं दत्तम्।

डॉ. रविचन्द्रनः अवदत् यत् "भारते सावधानतासिद्धान्तेषु लंगरितायाः व्यापकस्य, सक्रियस्य, प्रभावी च पर्यटननीतेः वकालतम् अकरोत्" इति ।

विगत 40 वर्षेषु "भारते अण्टार्कटिकसन्धिव्यवस्थायाः ढाञ्चे अण्टार्कटिकसंशोधनं, पर्यावरणप्रबन्धनं, अन्तर्राष्ट्रीयसहकार्यं च महत्त्वपूर्णक्रीडकरूपेण स्वं स्थापितवान्" इति पृथिवीविज्ञानमन्त्रालयस्य सल्लाहकारः डॉ. विजयकुमारः, तथा च प्रमुखः डॉ. विजयकुमारः अजोडत् मेजबान देश सचिवालय।