अत्र CII MSME Growth Summit इत्यस्मिन् सम्बोधने सः अवदत् यत् स्वदेशीयनिर्मितघटकानाम् अनुपातं वर्धयित्वा एतत् प्राप्तुं शक्यते।

"भारतीय अर्थव्यवस्थायाः संरचनात्मकपरिवर्तने विनिर्माणस्य प्रमुखा भूमिका भविष्यति तथा च इलेक्ट्रॉनिक्सः अस्य संक्रमणस्य चालनशीलः महत्त्वपूर्णः क्षेत्रः भविष्यति। अस्माभिः अग्रिमकालस्य अन्तः इलेक्ट्रॉनिक्सस्य घरेलुमूल्यवर्धनं १८-२० प्रतिशतात् ३५-४० प्रतिशतं यावत् वर्धयितव्यम् पञ्च वर्षाणि" इति कृष्णनः अवदत्।

"अस्मिन् प्रयासे एमएसएमई-संस्थानां महत्त्वपूर्णा भूमिका भविष्यति, इलेक्ट्रॉनिक्सघटकनिर्माणे च महती भूमिका भविष्यति।"

सः एमएसएमई-खण्डस्य कृते अङ्कीकरणस्य क्रीडापरिवर्तकः इति विशालक्षमतायां बलं दत्तवान् । क्लस्टर-आधारितसुविधानां माध्यमेन लघुक्रीडकैः प्रौद्योगिक्याः स्वीकरणं, विद्यमानसुविधानां पुनः समायोजनं च अस्य खण्डस्य कृते डिजिटलं गन्तुं व्यय-प्रभाविणः उपायाः सन्ति

अङ्कीय-अर्थव्यवस्थायाः महत्त्वं रेखांकयन् सः अवदत् यत् मेइटी देशे अङ्कीय-अर्थव्यवस्थायाः आकारस्य आकलनाय कार्यं कुर्वन् अस्ति ।

एमएसएमई मन्त्रालयस्य अतिरिक्तविकासायुक्ता डॉ. इशिता गांगुली त्रिपाठी इत्यनेन पञ्जीकृतेषु एमएसएमईषु महिलानां सहभागिता ३९ प्रतिशतात् वर्धयितुं आवश्यकम् इति प्रकाशितम्। सा महिलानां सशक्तिकरणाय "7 As" इत्यस्य लाभं ग्रहीतुं बलं दत्तवती: उपलब्धता, सुलभता, किफायती, जागरूकता, उत्तरदायित्वं, गठबन्धनं, उपलब्धिः च।

सा अपि अवदत् यत् एमएसएमई-संस्थानां नियामक-आवश्यकतानां, ईएसजी-अनुपालनस्य च विषये शिक्षणं तेषां स्थायि-वृद्ध्यर्थम् अत्यावश्यकम् अस्ति ।

एमएसएमई-समर्थने सर्वकाराः बृहत् उद्यमाः च महत्त्वपूर्णां भूमिकां निर्वहन्ति तथा च एमएसएमई-संस्थाः डिजिटल-पारिस्थितिकीतन्त्रस्य लाभं ग्रहीतुं अर्हन्ति इति ओपन नेटवर्क् फ़ॉर् डिजिटल कॉमर्स (ओएनडीसी) इत्यस्य प्रबन्धनिदेशकः मुख्यकार्यकारी च टी कोशी अवदत्।

सः अपि अवदत् यत् जालपुटं नूतनघटकरूपेण बीमा अपि योजयति यत् शीघ्रमेव दृश्यते।