नवीदिल्ली [भारत], विदेशमन्त्रालयेन अमेरिकीविदेशसचिवः एण्टोनी ब्लिङ्केन्, ब्रिटेनस्य विदेशसचिवः डेविड् कैमरन्, लक्जम्बर्ग्-देशस्य विदेशमन्त्री जेवियर बेटेल् च क्रमशः तृतीयवारं कार्यभारं स्वीकृत्य प्रधानमन्त्री नरेन्द्रमोदी इत्यस्मै अभिवादनार्थं धन्यवादं दत्तवान्।

एम.ई.ए.

"पीएम @narendramodi इत्यस्मै निर्वाचनविजयस्य हार्दिकं अभिवादनस्य कृते @SecBlinken इत्यस्य धन्यवादः। भारत-अमेरिका-साझेदारी विश्वे सर्वाधिकं परिणामीषु अस्ति। भारतं अस्माकं व्यापकवैश्विक-रणनीतिक-साझेदारीम् आदाय द्विपक्षीयसम्बन्धेषु सकारात्मकगतिम् अङ्गीकुर्वितुं उत्सुकः अस्ति to new heights" इति सः X इत्यत्र अवदत् ।

पीएम इत्यस्मै विस्तारितानां हार्दिक अभिवादनानां कृते धन्यवादः [url=https://twitter.com/SecBlinken?ref_src=twsrc%5Etfw]@SecBlinken =twsrc%5Etfw]@narendramodi[/url] निर्वाचनविजय पर। भारत-अमेरिका-साझेदारी विश्वे सर्वाधिकं परिणामीषु अस्ति । भारतं द्विपक्षीयसम्बन्धेषु सकारात्मकगतिम् अस्माकं व्यापकवैश्विकं https://t.co/JtYUOqb4Pb ग्रहीतुं उत्सुकः अस्ति।

रणधीर जायसवाल (@MEAIndia) 11 जून, 2024

डेविड् कैमरन् इत्यस्मै धन्यवादं दत्त्वा सः अवदत् यत् भारतं द्वयोः राष्ट्रयोः मध्ये "बहुपक्षीयसाझेदारी" इत्यस्य पूर्णक्षमताम् उद्घाटयितुं यूके-देशेन सह कार्यं कर्तुं उत्सुकः अस्ति।

"पीएम @narendramodion इत्यस्मै निर्वाचनविजयस्य कृते @David_Cameron इत्यस्य धन्यवादः। भारतं अस्माकं बहुपक्षीयसाझेदारीयाः पूर्णक्षमताम् उद्घाटयितुं यूके-देशेन सह कार्यं कर्तुं उत्सुकः अस्ति" इति जयसवालः अवदत्।

धन्यवादः @David_Cameron कृते PM इत्यस्मै विस्तारितानां हार्दिककामनाम् =twsrc%5Etfw]@narendramodi निर्वाचनविजय पर। अस्माकं बहुपक्षीयसाझेदारीयाम् पूर्णक्षमताम् उद्घाटयितुं भारतं यूके-देशेन सह कार्यं कर्तुं उत्सुकः अस्ति । https://t.co/w2PE3z5mt8

रणधीर जायसवाल (@MEAIndia) 11 जून, 2024

जयसवालः अवदत् यत् भारतं लक्जम्बर्ग्-देशेन सह द्विपक्षीयसाझेदारीम् अधिकं गभीरं कर्तुं उत्सुकः अस्ति।

"PM@narendramodion इत्यस्मै तस्य निर्वाचनविजयस्य अभिवादनस्य कृते एफएम @Xavier_Bettel इत्यस्य धन्यवादः। भारतं लक्जम्बर्ग् इत्यनेन सह द्विपक्षीयसाझेदारीम् अधिकं गभीरं कर्तुं प्रतीक्षते" इति एमईए प्रवक्ता लक्जम्बर्ग् एफएम इत्यस्य धन्यवादं दत्त्वा अवदत्।

पीएम इत्यस्मै विस्तारितानां अभिवादनानां कृते एफएम [url=https://twitter.com/Xavier_Bettel?ref_src=twsrc%5Etfw]@Xavier_Bettel धन्यवादः =twsrc%5Etfw]@narendramodi[/url] निर्वाचनविजय पर। भारतं लक्जम्बर्ग्-देशेन सह स्वस्य द्विपक्षीयसाझेदारीम् अधिकं गभीरं कर्तुं उत्सुकः अस्ति । https://t.co/M4gzFzFOS4

रणधीर जायसवाल (@MEAIndia) 11 जून, 2024

प्रधानमन्त्री नरेन्द्रमोदी रविवासरे तृतीयवारं शपथं गृहीतवान्।

राष्ट्रपतिः द्रौपदी मुमुः राष्ट्रपतिभवने भव्यसमारोहे तस्मै, तस्य मन्त्रिमण्डलस्य अन्येषां मन्त्रिणां च शपथं कृतवान् ।

अस्मिन् कार्यक्रमे समीपस्थदेशानां हिन्दमहासागरक्षेत्रस्य च नेतारः गणमान्यजनाः च उपस्थिताः आसन्, येन भारतस्य क्षेत्रप्रति प्रतिबद्धतां पुनः पुष्टीकृता।

२०२४ तमे वर्षे लोकसभानिर्वाचने भाजपा-नेतृत्वेन एनडीए तृतीयवारं बहुमतं प्राप्य २९३ सीटानि प्राप्तवान् । भाजपा स्वयमेव २४० आसनानि प्राप्तवान्, ५४३ सदस्यीयनिम्नसदने, यत्र बहुमतस्य अङ्कः २७२ अस्ति ।

उल्लेखनीयं यत् पीएम मोदी जवाहरलालनेहरू इत्यस्य पश्चात् तृतीयवारं क्रमशः पीएमपदस्य शपथं गृहीतवान् केवलं तृतीयः नेता अस्ति।