मुम्बई-भाजपा-प्रमुखः आशीष-शेलरः अवदत् यत्, "यदा महाविकास-अघादी-सर्वकारेण निर्मातृभ्यः ५० प्रतिशतं प्रीमियमं माफं कृतम्, तदा मराठी-जनानाम् कृते ५० प्रतिशतं गृहाणि आरक्षितुं सर्वकारेण किमर्थं न निर्णयः? बृहानमुम्बई-नगरपालिकायां २५ वर्षाणां कृते सत्तां प्राप्य वर्षाणि, भवता मराठीजनानाम् कृते किं कृतम्?"

शेलरः अपि दावान् अकरोत् यत् भाजपा मिलकार्यकर्तृभ्यः मराठीभाषिभ्यः च बीडीडी चावलेभ्यः गृहाणि दत्तवती।

शिवसेनायाः प्रवक्त्री मनीषा कायण्डे आरक्षणस्य माङ्गं शिवसेना (यूबीटी) इत्यनेन निर्मातृणां विरुद्धं रंगदारी-ब्लैकमेल-प्रयासः इति वर्णितवती।

सा शिवसेना (यूबीटी) आवास आरक्षणस्य धक्कायाः ​​पृष्ठतः प्रेरणाम् अपि प्रश्नं कृतवती, विधानसभानिर्वाचनात् पूर्वं निर्मातारः ब्लैकमेलं कृत्वा उत्पीडनं संग्रहीतुं रणनीतिः इति सूचयति।

सा दावान् कृतवती यत् पूर्वस्य उद्धवठाकरे नेतृत्वस्य सर्वकारेण पत्रचावलपुनर्विकासपरियोजनायां वित्तीयघोटाले उद्धृत्य मराठीपरिवारानाम् उपेक्षा कृता यत् अनेके परिवाराः निराश्रयाः अभवन्।

कायण्डे अनिल परब इत्यस्मै अपि आव्हानं दत्तवान् यत् सः स्पष्टीकरोतु यत् केन कानूनानुसारं मराठीभाषिणां कृते ५० प्रतिशतं गृहाणि आरक्षितव्यानि।