पटना, राजदस्य वरिष्ठनेता तेजस्वी यादवः रविवासरे अवदत् यत् भाजपा लोकसभाघोषणापत्रे बेरोजगारी, कृषकाणां विषयाः, महङ्गानि च "उपेक्षा" कृता।

पत्रकारैः सह वार्तालापं कुर्वन् सः अवदत् यत्, "भाजपाघोषणापत्रे कुत्रापि रोजगारस्य, नियोक्तृणां च उल्लेखः नास्ति। महङ्गानि बेरोजगारी, दरिद्रता च न्यूनीकर्तुं कोऽपि उल्लेखः नास्ति। देशस्य ६० प्रतिशतं युवानां कृते घोषणापत्रे किमपि नास्ति, प्रति ८० cent farmers and villages of the country (भाजपा) इत्यनेन बेरोजगारी, कृषकसम्बद्धाः विषयाः, महङ्गानि च तस्मिन् घोषणापत्रे अवहेलिताः।

प्रधानमन्त्री नरेन्द्र मोदी रविवासरे भाजपा अध्यक्ष जेपी नड्डा, गृहमन्त्री अमितशाह, रक्षामन्त्री राजनाथसिंहस्य च उपस्थितौ भाजपा लोकसभा मेनिफेस्टं राष्ट्रीयराजधानीयां विमोचितवान्।

बिहारस्य पूर्व उपमुख्यमन्त्री उक्तवान् यत्, "भाजपायाः घोषणापत्रेण पिछड़ा-दरिद्र-राज्यानां प्रति स्वनेतृणां th मानसिकता उजागरिता अस्ति। ...अस्य दलस्य पिछड़ा-दरिद्र-राज्यानां विषये कोऽपि चिन्ता नास्ति...तस्मिन् एतादृशानां राज्यानां विकासाय, उत्थानाय च किमपि नास्ति बिहार।

"बिहारस्य विशेषस्थितिः किं जातम्...किं विशेषपैकेजस्य विषये यस्य वयं बिहारस्य समग्रविकासाय आग्रहं कुर्वन्तः आस्मः? अन्तिमलोकसभानिर्वाचनात् पूर्वं भाजपानेतृभिः कृताः सर्वे प्रतिज्ञाः केवलं प्रतिज्ञारूपेण एव अवशिष्टाः।