श्रीनगर, भाजपायाः मित्रराष्ट्रानां विद्युत्गलियारेषु बहु प्रभावः नास्ति यतः दलेन तेषां कृते सार्थकं मन्त्रिमण्डलं न त्यक्तम् इति राष्ट्रियसम्मेलनस्य उपाध्यक्षः उमर अब्दुल्ला सोमवासरे दावान् अकरोत्।

अब्दुल्लाः एक्स इत्यत्र एकस्मिन् पोस्ट् मध्ये अवदत् यत्, "मोदी ३.० मन्त्रालये स्वस्य न्याय्यभागं प्राप्तुं एनडीए-साझेदाराः दबावं कुर्वन्ति इति सर्वासु चर्चासु स्पष्टतया सत्तायाः गलियारेषु तेषां बहु प्रभावः नास्ति।

जम्मू-कश्मीरस्य पूर्वमुख्यमन्त्री मित्रराष्ट्रेभ्यः दत्तानि विभागानि "अवशिष्टानि" इति दावान् अकरोत् यतः भाजपा "तेषां कृते किमपि सार्थकं न त्यक्तवती" इति

"भवन्तः स्वस्य अधः डॉलरस्य शर्तं स्थापयितुं शक्नुवन्ति यत् सभापतिलोकसभापदं भाजपायाः सह अपि तिष्ठति" इति सः अजोडत्।