पणजी, केन्द्रीयमन्त्री नितिनगडकरी शुक्रवासरे उक्तवान् यत् भाजपा भेदयुक्तः दलः अस्ति अतः एव मतदातानां विश्वासं बहुवारं प्राप्तवती, परन्तु केसरपरिधानेन पूर्वं काङ्ग्रेसेन कृताः त्रुटयः पुनः पुनः न करणीयाः येन तस्याः निर्गमनं दृष्टम् शक्तितः ।

"यदि वयं काङ्ग्रेसपक्षः यत् करोति स्म तत् निरन्तरं कुर्मः तर्हि तेषां निर्गमनस्य अस्माकं प्रवेशस्य च कोऽपि उपयोगः नास्ति" इति भाजपा लोकसभायां स्वयमेव बहुमतं प्राप्तुं असफलतायाः एकमासाधिकं यावत् आगतेषु टिप्पण्यां गडकरी इत्यनेन बोधितम् मतदानम् ।

गडकरी पणजी-समीपे गोवा-भाजपा-कार्यकारीसभां सम्बोधयन् आसीत् यस्मिन् पार्टी-राज्य-इकाई-अध्यक्षः सदानन्द-तनावडे, मुख्यमन्त्री प्रमोद-सावन्तः च अन्ये नेतारः च उपस्थिताः आसन्।

केन्द्रीयमन्त्री ४० निमेषात्मके भाषणे स्वस्य मार्गदर्शकस्य पूर्वउपपीएम एल के आडवाणी इत्यस्य च कथनं स्मरणं कृतवान् यत् "भाजपा मतभेदयुक्तः दलः अस्ति" इति

"आडवाणीजी वदति स्म यत् वयं भेदयुक्तः दलः स्मः। अन्येभ्यः दलेभ्यः वयं कियत् भिन्नाः इति अस्माभिः अवगन्तुं भवति" इति भाजपा-अध्यक्षः पूर्वः अवदत्।

नागपुरनगरस्य लोकसभासांसदः काङ्ग्रेसस्य त्रुटयः कारणात् जनाः भाजपां निर्वाचितवन्तः इति उक्तवान्, तस्य दलेन अपि एतादृशीः एव त्रुटयः न कर्तव्याः इति चेतावनी दत्ता।

"यदि वयं समानानि त्रुटयः कुर्मः तर्हि तेषां निर्गमने अस्माकं प्रवेशे च कोऽपि उपयोगः नास्ति" इति गडकरी प्रतिपादितवान् ।

अत एव आगामिषु दिनेषु दलकार्यकर्तृभिः ज्ञातव्यं यत् राजनीतिः सामाजिका आर्थिकसुधारानाम् आनयनस्य साधनम् अस्ति इति सः अवदत्।

गडकरी इत्यनेन "अस्माभिः (भाजपा) भ्रष्टाचारमुक्तदेशः निर्मातव्यः तदर्थं च अस्माकं योजना भवितव्या" इति बोधयति स्म ।

समीपस्थे महाराष्ट्रे राजनीतिं निर्दिश्य गडकरी तर्कयति स्म यत् तस्य गृहराज्ये जातिरेखायां राजनीतिं कर्तुं प्रवृत्तिः अस्ति (जतिवादी राजकरणम्) ।

"मया निश्चयः कृतः यत् एतस्याः प्रवृत्तेः अनुसरणं न करिष्यामि। अहं जनान् उक्तवान् यत् अहं जाति-आधारित-राजनीतिषु (जात-पात्) न लीनः भविष्यामि। जो करेगा जात की बात, उसको पादेगी कस्के लाथ (जातिविषये यः वदिष्यति सः प्राप्स्यति।" a strong kick)," इति सः चेतवति स्म ।

गडकरी उक्तवान् यत् व्यक्तिः स्वस्य मूल्यैः ज्ञायते न तु तस्य जातिः।

गोवाभाजपाकार्यकर्तृभ्यः निर्दिष्टे सन्देशे गडकरी तेषां आग्रहं कृतवान् यत् ते प्रत्येकं निर्वाचनक्षेत्रं गत्वा संगठनं सुदृढं कुर्वन्तु येन २०२७ तमस्य वर्षस्य विधानसभानिर्वाचनानन्तरं दलं सत्तां धारयितुं समर्थः भवति।