भाजपा-मुम्बई-प्रमुखः आशीष-शेलरः राज्यसर्वकारेण रेस-कोर्स-तटीय-मार्गयोः मध्ये ३०० एकर्-परिमितस्य मुक्तस्थानस्य सौन्दर्यं कृत्वा पुनः सृजितुं निर्णयं कृत्वा तस्मिन् किमपि व्यावसायिकं निर्माणं न कृत्वा तस्य माङ्गं कृतवान्

मुम्बईनगरस्य महालक्ष्मी रेस कोर्स् इत्यत्र १२० एकर् भूमिभागे केन्द्रीयनिकुञ्जं प्रस्तावितं यत् न केवलं सौन्दर्यं वर्धयिष्यति अपितु नगरस्य वातावरणे अपि पर्याप्तं योगदानं दास्यति। अपि च, १८० एकरेषु पुनः प्राप्तेषु भूमिषु वृक्षाः रोपिताः भविष्यन्ति, सौन्दर्यीकरणाय अपि च पर्यावरणस्य साहाय्यार्थं, अतः जनानां कृते प्रायः ३०० एकर् मुक्तभूमिस्थानं उपलब्धं भविष्यति

शेलरः स्मरणं कृतवान् यत् तटीयमार्गपरियोजनाय अनुमतिं याचन्ते सति केन्द्रीयपर्यावरणविभागेन राज्यसर्वकारेण लिखितरूपेण गारण्टी दातुं कथितं यत् पुनर्प्राप्तभूमिः कस्यापि वाणिज्यिकक्रियाकलापस्य कृते न उपयुज्यते न च अस्मिन् १८०- एकर पुनः प्राप्त भूमि।

"तस्मिन् काले उद्धवठाकरे इत्यस्य सर्वकारः राज्ये सत्तायां आसीत्, तस्य पुत्रः आदित्यठाकरे पर्यावरणमन्त्री आसीत्। ते तस्मिन् समये केन्द्रीयपर्यावरणविभागाय लिखितप्रतिश्रुतिं किमर्थं न प्रस्तूयन्ते स्म? CAG अपि ध्यानं आकृष्य पूर्वस्य आलोचनां कृतवान् आसीत्।" government for the same. तत्कालीनः पर्यावरणमन्त्री (आदित्य ठाकरे) केन्द्रीयमन्त्रालयेन तत् याच्य अपि शपथपत्रं किमर्थं न प्रदत्तम्?" इति शेलरः अपृच्छत्।

"किं तस्य पृष्ठतः किमपि निहितः स्वार्थः आसीत्? किं निर्मातृभ्यः समर्पयितुं षड्यंत्रं कृतम् आसीत्?" इति पृष्टवान्। सीएम इत्यनेन अन्वेषणं कर्तव्यमिति पुनः उक्तवान्।