मुख्यमन्त्री मोहनचरणमाझी इत्यनेन १७ तमे विधानसभासत्रे पाध्यायाः नाम सभापतिरूपेण प्रस्तावः प्रस्तावितः यस्य समर्थनं राज्यस्य संसदीयकार्यमन्त्री मुकेशमहालिंगेन कृतम्।

स्वरमतदानानन्तरं प्रो-टेम् स्पीकर रानेन्द्रप्रताप स्वैनः ६३ वर्षीयं पाध्यां ओडिशा-विधानसभायाः द्वितीया महिला-अध्यक्षः इति घोषितवान् ।

पश्चात् सीएम माझी, विपक्षनेता नवीन पटनायक, उपमुख्यमन्त्री के.

"सी.एम.माझी इत्यस्य प्रस्तावस्य सर्वसम्मत्या समर्थनं कृत्वा सभापतित्वेन मां निर्वाचितं कृत्वा अहं भवतां सर्वेषां प्रति सम्मानं प्रकटयामि। अहं विनयशीलपरिवारस्य अस्मि। अस्मिन् अगस्तसदने एतादृशं पदं धारयितुं अवसरं प्राप्नुयाम् इति मया कदापि न कल्पितम्। इति पाध्या।

"अहं निष्पक्षतया स्वदायित्वं निर्वहिष्यामि, सर्वेषां सदस्यानां साहाय्येन अध्यक्षस्य गौरवं च निर्वाहयिष्यामि" इति पाध्याः अपि अवदत् ।

ओडिशा-विधानसभायाः नूतनसभापतिं अभिनन्दन् सी.एम.माझी अवदत् यत्, "अद्य भवता प्रभारं स्वीकृत्य अहं पूर्णतया विश्वसिमि यत् भवान् अस्य अगस्तसदनस्य गौरवं धारयिष्यति, पूर्वाग्रहं विना सम्यक् च चालयिष्यति।

पाध्या बुधवासरे राज्यसभायां सभापतिपदार्थं नामाङ्कनं दाखिलवान्। सा सी.एम.माझी, उपमुख्यमन्त्रिणां, अन्येषां दलनेतृणां च उपस्थितौ नामाङ्कनं दाखिलवती।

ततः पूर्वं पाध्याः २००४-२००९ तमवर्षस्य कालखण्डे नयागढमण्डलस्य रणपुरनिर्वाचनक्षेत्रात् द्विवारं राज्यविधानसभायाः सदस्यत्वेन निर्वाचितः आसीत् ।

उपर्युक्तकाले सा ओडिशा-नगरस्य सहकारविभागस्य राज्यमन्त्री (स्वतन्त्रप्रभाराः) अपि आसीत् ।

सा २०२४ तमे वर्षे पुनः रणपुरनिर्वाचनक्षेत्रे भाजदस्य प्रत्याशी सत्यनारायणप्रधानं १५.५४४ मतैः पराजितवती ।