विधानपरिषदः उपनिर्वाचनार्थं नामाङ्कनं दातुं मंगलवासरः अन्तिमः दिवसः आसीत् ।

विपक्षेण कोऽपि उम्मीदवारः न स्थापितः इति कारणतः मौर्यः निर्विरोधरूपेण निर्वाचितः भवितुम् अर्हति।

लोकसभानिर्वाचनात् पूर्वं समाजवादीपक्षस्य सदस्यस्य स्वामीप्रसादमौर्यस्य त्यागपत्रस्य अनन्तरं उपनिर्वाचनस्य आवश्यकता अभवत्।

अस्य आसनस्य कार्यकालः २०२८ तमस्य वर्षस्य जुलैमासपर्यन्तं भविष्यति ।

सीएम आदित्यनाथः विश्वासं प्रकटितवान् यत् मौर्यः निर्वाचनं जित्वा सामान्यजनानाम् विषयान् प्रभावीरूपेण सम्बोधयिष्यति।

भारतीय जनता पार्टी के प्रदेश अध्यक्ष चौधरी भूपेन्द्र सिंह, उपमुख्यमंत्री ब्रजेश पाठक, मन्त्री सुरेश खन्ना, स्वतन्त्र देवसिंह, जेपीएस राठौर, कपिल देव अग्रवाल, बलदेवसिंह औलख च यदा मौर्यः नामांकनं दाखिलवान् तदा उपस्थिताः आसन्।