सिङ्गरौली, सिङ्गरौलीनगरे क्रुद्धस्य पुलिसकर्मचारिणः वस्त्रं विच्छेदनस्य भिडियो सामाजिकमाध्यमेषु वायरल् जातः ततः सोमवासरे काङ्ग्रेसेन मध्यप्रदेशसर्वकारस्य आलोचना कृता।

परन्तु पुलिसाधिकारिणः अवदन् यत् एषः भिडियो फरवरीमासस्य अस्ति तथा च सहायक उपनिरीक्षकस्य विनोदमिश्रस्य विरुद्धं पूर्वमेव कार्यवाही कृता अस्ति यः भाजपा-निगमकस्य पतिना सह उष्ण-आदान-प्रदानस्य अनन्तरं अस्मिन् कार्ये लिप्तः दृश्यते।

काङ्ग्रेसपक्षः दिवसे एतत् क्लिप् अपलोड् कृत्वा अवदत् यत्, "राज्ये पुलिसकार्यस्य स्तरः शून्यः जातः। अपराधाः अनियंत्रिताः, अपराधिनः निर्भयाः, पुलिसाः च केषुचित् स्थानेषु असहायः सन्ति, अन्यत्र च दबावेन सन्ति।

"इदं वायरल्-वीडियो सिङ्गरौली-नगरस्य वैधनपुलिसस्थानकस्य इति कथ्यते, यत्र भाजपापार्षदस्य दबावेन एकः पुलिसकर्मचारी एतावत् दुःखितः अभवत् यत् सः स्वस्य वर्दीं विदारितवान्" इति दलेन उक्तं, गृहविभागस्य स्थितिः अन्तर्गतं क्षीणतां प्राप्तवती इति च अवदत् मुख्यमंत्री मोहन यादव।

इदानीं अपरपुलिसअधीक्षकः शिवकुमारवर्मा इत्यनेन उक्तं यत् फरवरीमासस्य विडियोविषये जाँचः तत्कालीनः एसपी यूसुफकुरैशी इत्यनेन आरब्धा।

अन्वेषणप्रतिवेदनं प्राप्य वर्तमानस्य एसपी निवेदिता गुप्ता इत्यनेन मिश्रस्य वार्षिकवृद्धिः स्थगयितुं आदेशः दत्तः इति सः अजोडत्।

भाजपा-निगमकस्य गौरीगुप्तस्य पतिः अर्जुनगुप्तः उक्तवान् यत् सः मिश्रस्य वस्त्रं विदारितवान् इति आरोपाः अधुना असत्यं सिद्धाः अभवन्।

तर्कः नालीनिर्माणविषये आसीत्, गुप्तः दावान् अकरोत् यत् सः केवलं मिश्राय अवदत् यत् यदि सः निरन्तरं आन्दोलितः भवति तर्हि सः स्वस्य वर्णा विदारयिष्यति इति।

मिश्रः सोमवासरे अवदत् यत् गुप्तः पुलिस-स्थानकस्य प्रभारी सुधेशतिवारी इत्यस्य उपस्थितौ तस्य वस्त्राणि विदारयित्वा सेवातः बहिः क्षिप्तुं धमकीम् अयच्छत्, अपमानं अनुभवन् सः स्वस्य वर्दीं अपसारितवान् इति च अवदत्।

"मया एतादृशी प्रतिक्रिया न कर्तव्या आसीत्" इति मिश्रः अपि अवदत् ।