लखनऊ सुपर जाइन्ट्स् इत्यस्य प्रारम्भिकसङ्घर्षस्य चुनौतीपूर्णस्थितेः दबावस्य च अभावेऽपि बडोनी इत्यस्य दस्तकेन ​​तस्य ग्रिट् कौशलं च प्रदर्शितम्, येन तस्य दलस्य कृते th ज्वारः परिवर्तितः। अर्शदखान इत्यनेन सह तस्य ७३ रनस्य साझेदारी लखनऊ इत्यस्य दिल्लीविरुद्धं ६ विकेट् कृते कुलम् १६७ रनस्य स्कोरं कर्तुं साहाय्यं कृतवती ।

शुक्रवासरे पञ्चाशत् वर्षाणां अनन्तरं पत्रकारैः सह वदन् आयुष बडोनी इत्यनेन उक्तं यत् सः लखनऊ i सितम्बर २०२३ तमे वर्षे आयोजिते शिबिरे जस्टिन लैङ्गर् इत्यस्य अधीनं प्रशिक्षणार्थं ऑस्ट्रेलियादेशं गतः।

"अहम् अपि जस्टिन लैङ्गर् इत्यनेन सह उत्तमं बन्धनं साझां करोमि। अहम् अपि गतवर्षे आस्ट्रेलियादेशं गतः, यत्र जस्टिनः बहुविधानि वस्तूनि पाठितवान्, मम क्रीडायाः उन्नयनार्थं च साहाय्यं कृतवान्" इति बडोन् अवदत्।

"अहं सेप्टेम्बरमासे आस्ट्रेलियादेशं गतः यत्र वयं लखनऊसुपरजायन्ट्स् इत्यनेन प्रायोजितेन जस्टिन लैङ्गे इत्यनेन सह प्रशिक्षणं कृतवन्तः। अहं तत्र जस्टिन इत्यनेन सह प्रायः एकसप्ताहतः १ दिवसपर्यन्तं आसीत्। सः बल्लेबाजीं कृत्वा वर्धयितुं मम साहाय्यं कृतवान्। तत् मम बहु साहाय्यं कृतवान्" इति h अजोडत् .

ऋतुतः पूर्वं २४ वर्षीयस्य रणजी-ट्रॉफी-सीजनस्य सफलः आसीत् यत्र सः ६ क्रीडासु ३३३ रनाः सञ्चितवान्, यत्र एकशतकं पञ्चाशत् च आसीत् २०२४ तमे वर्षे इण्डियन प्रीमियरलीगस्य एलएसजी-क्लबस्य कृते प्रथमचतुर्णां मेलनेषु २९ रनस्य स्कोरं कृत्वा अपि त्रीणि एक-अङ्कीय-स्कोराणि अपि च बडोनी-इत्यनेन हि-दलस्य कृते स्कोरिंग्-रनानि पुनः उच्छिष्टानि

"के.एल.राहुल् इत्यनेन सह मम बहु वार्तालापाः सन्ति। सः सर्वदा मम समर्थनं करोति। सः मां वदति था 'भवन्तः सर्वोत्तमः क्रीडकाः सन्ति, भवन्तः क्रीडाः सम्यक् समाप्तुं शक्नुवन्ति" इति बडोनी अवदत्।

"ऋतुस्य आरम्भः मम कृते उत्तमः नासीत्, परन्तु अहं जालेषु उत्तमं कुर्वन् आसीत्। आत्मविश्वासः आसीत्। अहं के.एल.

परन्तु बडोनी इत्यस्य तेजस्वी अर्धशतकं व्यर्थं जातम् यतः जेक फ्रेजर-मैकगुर्क् ५५ रनस्य उपरि सवारः दिल्ली कैपिटलः कुलदीप यादवः च थ्री-फेर् इत्यनेन आगन्तुकानां कृते त्रयः विकेट्-विजेताः दावान् अकरोत्