नवीदिल्ली जलस्य ऊर्जायाः च उत्पादनव्यवस्थायाः विकेन्द्रीकरणस्य आवश्यकतां प्रतिपादयन् आवासनगरीयकार्याणां अतिरिक्तसचिवः डी थारा शुक्रवासरे अचलसम्पत्विकासकानाम् आवासपरियोजनानां निर्माणस्य मार्गं परिवर्तयितुं स्वस्थायित्वं कर्तुं च आह।

शुक्रवासरे रियलटर् निकायस्य नारेड्को इत्यस्य महिलापक्षस्य 'नारेडको माही' इत्यस्य तृतीयसम्मेलने वदन्त्याः सा रियल एस्टेट् विकासकान् स्वपरियोजनासु वर्षाजलसंग्रहणस्य प्रावधानं अनिवार्यं कर्तुं बालकानां कृते क्रीडाक्षेत्रमपि योजयितुं च आह।

"गृहनिर्माणस्य मार्गं परिवर्तयितुं अतीव महत्त्वपूर्णम्। बहिः जलं न प्राप्नुमः। किं भवन्तः स्वभवनानां कृते, स्वस्य उपयोगाय, स्वस्य भवनात्, स्वस्य उपयोगाय च ऊर्जां प्राप्तुं शक्नुवन्ति" इति थारा कदा अवदत् विकासकानां भ्रातृसङ्घतः तस्याः इच्छासूचीं पृष्टवान्।

"विश्वस्य केन्द्रीकृत ऊर्जा-जल-उत्पादनात् विकेन्द्रीकृत-नागरिक-आधारित-जल-ऊर्जा-उत्पादने परिवर्तनं कर्तव्यम् । वर्षा-जल-संग्रहणम् अस्माकं भवनेषु परिशिष्टं न भवितुम् अर्हति । एतत् अभिन्न-कठोर-अन्तर्निर्मित-संरचनायाः भागः भवितुम् अर्हति" इति सा अवलोकितवती

थारा इत्यनेन निर्मातारः आवाससमाजेषु सौरशक्त्या चालितानां शीतलमार्गाणां प्रावधानस्य अन्वेषणं कर्तुं अपि अवदत्।

नारेडको अध्यक्ष जी हरिबाबुः खेदं प्रकटितवान् यत् अचलसम्पत्क्षेत्रे अद्यापि तावन्तः महिला उद्यमिनः न सन्ति यथा तस्य क्षमतायाः कृते आवश्यकाः सन्ति यतोहि तेषां सहभागिता अद्यापि प्रायः ८-१० प्रतिशतं भवति, यदा तु अन्येषु व्यवसायेषु यथा चिकित्सा, नर्सिंग् इत्यादिषु महिलानां सहभागिता प्रायः ४० प्रतिशतं यावत् भवति कुलक्षमतायाः प्रतिशतं भवति ।

सः अवदत् यत् प्रत्येकं स्थावरजङ्गमक्रीडकस्य अचलसम्पत्क्षेत्रे महिलानां नामाङ्कनं वर्धयितुं विचारयितुं समयः आगतः।

नरेडको-अध्यक्षः निरञ्जनहिरानन्दनी इत्यनेन प्रकाशितं यत् नूतन-एनडीए-सर्वकारस्य प्रथमे मन्त्रिमण्डलसभायां आगामिपञ्चवर्षेभ्यः ३ कोटि-आवास-एककानां निर्माणं स्वीकृतम्, येषु २ कोटि-रूप्यकाणां निर्माणं ग्रामीणक्षेत्रेषु भविष्यति, शेषं १ कोटि-रूप्यकाणां निर्माणं भविष्यति | नगरीयक्षेत्रेषु ।

एतेन अचलसम्पत्क्षेत्रस्य सर्वतोमुखपरिवर्तनार्थं नूतना दिशा भविष्यति इति सः अवदत्।

मुम्बई-नगरस्य परिसरे च झुग्गी-वसतिनिवासिनां पुनर्वासार्थं २५,००० कोटिरूप्यकाणां कार्यक्रमः सर्वकारेण आरभ्यत इति अपि हिरानन्दनी आग्रहं कृतवान् ।

नारेडको-उपाध्यक्षः राजनबण्डेलकरः अपि किफायती-आवास-क्षेत्रे अतिरिक्त-३ कोटि-आवास-इकायानां निर्माणाय नूतन-सर्वकारस्य बोधस्य प्रशंसाम् अकरोत्, भारतीय-अचल-सम्पत्-क्षेत्रे अधिक-वृद्धिं पञ्जीकरणं अन्यत् स्थलचिह्नं भविष्यति इति अवदत्

नरेडको माही अध्यक्ष अनन्तसिंह रघुवंशी इत्यनेन उक्तं यत् एसोसिएशन रियल एस्टेट् इत्यस्मिन् महिलासशक्तिकरणस्य प्रवर्धनार्थं यथाशक्ति प्रयतते।