गुरुवासरे यूरोपीय-न्यूरोसाइन्स सोसाइटी-सङ्घस्य (FENS) मञ्चे २०२४ तमे वर्षे प्रस्तुते अस्मिन् शोधकार्य्ये अन्तर्राष्ट्रीयदलेन खाद्यव्यसनस्य निवारणे लाभप्रदां भूमिकां निर्वहन्तः जीवाणुनां पहिचानः कृतः।

यद्यपि अधुना यावत् अस्य व्यवहारविकारस्य अन्तर्निहिताः तन्त्राणि बहुधा अज्ञातानि आसन् तथापि गट् इति पत्रिकायां अपि प्रकाशितानि नवीननिष्कर्षाणि अस्य मोटापेसम्बद्धस्य व्यवहारस्य सम्भाव्यनवीनचिकित्सारूपेण उपयोक्तुं शक्यन्ते स्म

स्पेनदेशस्य बार्सिलोनानगरस्य यूनिवर्सिटीट् पोम्पेउ फाब्रा इत्यस्य न्यूरोफार्माकोलॉजी-न्यूरोफार् इत्यस्य प्रयोगशालायाः राफेल् माल्डोनाडो इत्यनेन उक्तं यत्, "संभाव्यनवीनचिकित्सासु लाभप्रदजीवाणुनाम् उपयोगः आहारपूरकः च भवितुं शक्नोति।

अध्ययने दलेन अन्नव्यसनिनः, अन्नव्यसनिनः च मूषकेषु आतङ्कजीवाणुनां अन्वेषणं कृतम् ।

तेषां कृते आहारव्यसनिनः मूषकेषु प्रोटीओबैक्टीरिया-वंशस्य समूहस्य जीवाणुवृद्धिः, एक्टिनोबैक्टीरिया-वंशस्य जीवाणुषु न्यूनता च ज्ञाता

एतेषु मूषकेषु बेसिलोटा-वंशस्य ब्लौटिया-नामकस्य अन्यस्य प्रकारस्य जीवाणुस्य मात्रा अपि न्यूनीभूता आसीत् ।

मूषकेषु प्राप्तानां निष्कर्षाणां सदृशं एक्टिनोबैक्टीरिया-वंशस्य, ब्लौटिया-वंशस्य च न्यूनता अन्नव्यसनयुक्तेषु जनासु, प्रोटीओबैक्टीरिया-वंशस्य वृद्धिः च दृष्टा

"मूषकेषु मनुष्येषु च प्राप्तैः निष्कर्षैः सूचितं यत् विशिष्टसूक्ष्मजीवाः खाद्यव्यसनस्य निवारणे रक्षात्मकाः भवितुम् अर्हन्ति" इति वर्सिटीतः एलेना मार्टिन्-गार्शिया अवदत्