मनिला [फिलिपिन्स्], चीनस्य वर्धमानस्य आक्रामकतायाः मध्यं फिलिपिन्स्-देशस्य राष्ट्रपतिः फर्डिनाण्ड् मार्कोस् जूनियरः अवदत् यत् बीजिंग-नगरस्य विस्तारवादीनां कार्यैः राष्ट्रं न भयभीतं भविष्यति इति अलजजीरा-पत्रिकायाः ​​समाचारः।

तस्य वचनं पलावनद्वीपे स्थिते फिलिपिन्स्-देशस्य दक्षिणचीनसागरसैनिकानाम् मुख्यालये अभवत् ।

फिलिपिन्स्-राष्ट्रपतिनानुसारं "राष्ट्रस्य रक्षणे वयं स्वस्य फिलिपिन्स्-स्वभावस्य प्रति निष्ठावान् तिष्ठामः यत् एतान् सर्वान् विषयान् शान्तिपूर्वकं निराकरणं कर्तुम् इच्छामः।"

मुख्यालयस्य भ्रमणकाले मार्कोस् पुनः आपूर्तिमिशनस्य भागं गृहीतवन्तः ८० नाविकानां पदकानि प्रदत्तवान्, तथा च नाविकान् आग्रहं कृतवान् यत् ते स्थितिः "खतरनाक" अस्ति चेदपि स्वराष्ट्रस्य रक्षणं निरन्तरं कुर्वन्तु इति

मार्कोस् इत्यस्य वचनस्य उद्धृत्य अलजजीरा-संस्थायाः सूचना अस्ति यत् फिलिपिन्स्-देशः स्वस्य स्वतन्त्रतायाः प्रयोगं निरन्तरं करिष्यति इति ।

"वयं कदापि केनापि भयभीताः न उत्पीडिताः वा न भविष्यामः। अस्माकं राष्ट्रहितस्य समर्थने, अन्तर्राष्ट्रीयकायदानानुसारं, अस्माकं स्वतन्त्रतानां अधिकारानां च प्रयोगं निरन्तरं कुर्मः" इति मार्कोस् अवदत्।

पलावनद्वीपात् प्रायः २०० कि.मी दूरे द्वितीयथोमसशोल् इत्यस्य समीपे चीनदेशस्य फिलिपिन्स्-देशस्य च नाविकानां हिंसकसङ्घर्षस्य अद्यतनघटनायाः प्रतिक्रियारूपेण एतत् वक्तव्यं प्राप्तम्।

तस्मिन् प्रसङ्गे चीनसैनिकाः फिलिपिन्स्-नौसेनायाः कर्मचारिणः घातिताः, दक्षिणचीनसागरे न्यूनातिन्यूनं सैन्यनौकद्वयं च क्षतिं कृतवन्तः ।

तदतिरिक्तं फिलिपिन्स्-देशस्य नाविकाः चीनदेशस्य तटरक्षकाणां उपरि अपि आरोपं कृतवन्तः यत् तेषां उपकरणानि चोर्यन्ते, क्षतिं च कुर्वन्ति इति अलजजीरा-रिपोर्ट्-पत्रे दावितम् ।

पूर्वं फिलिपिन्स्-समाचार-संस्थायाः (PNA) वृत्तान्तः आसीत् यत् फिलिपिन्स्-देशस्य सशस्त्रसेना चीनस्य आरोपं अङ्गीकृतवान् यत् फिलिपिन्स्-देशस्य एकः जहाजः अवैधरूपेण तस्य जलं प्रविश्य तस्य एकेन तटरक्षक-पोतेन सह टकरावं कृतवान् इति, तत् "चीन-तटस्य वञ्चकं भ्रामकं च" इति रक्षक।

पत्रकारेभ्यः सन्देशे फिलिपिन्स्-देशस्य सशस्त्रसेनायाः (एएफपी) जनकार्यालयस्य प्रमुखः कर्णेलः जर्क्सेस् त्रिनिदादः अवदत् यत्, "एएफपी अयुङ्गिन् शोल् इत्यत्र कानूनी मानवीयपरिवर्तनस्य पुनः आपूर्तिमिशनस्य च परिचालनविवरणानां विषये चर्चां न करिष्यति, यत् अस्माकं ईईजेड्-अन्तर्गतं सम्यक् अस्ति (अनन्य आर्थिकक्षेत्रम्)।" त्रिनिदाद् इत्यनेन अपि उक्तं यत्, "चीनतटरक्षकस्य (CCG) धोखाधड़ीपूर्णं भ्रामकं च दावं वयं गौरवं न करिष्यामः" इति पीएनए-संस्थायाः सूचना अस्ति ।

एएफपी-अधिकारिणा बोधितं यत् फिलिपिन्स्-देशस्य अनन्य-आर्थिक-क्षेत्रे (EEZ) चीनीय-पोतानां उपस्थितिः, कार्याणि च ये मनिला-देशस्य संप्रभुतायाः सार्वभौम-अधिकारस्य च उल्लङ्घनं कुर्वन्ति, मुख्यः विषयः एव अस्ति

त्रिनिदाद् इत्यनेन उक्तं यत् चीनतटरक्षकस्य निरन्तरं आक्रामककार्याणि कृत्वा क्षेत्रे तनावाः वर्धिताः इति पीएनए-अनुसारम्

फिलिपिन्स्-देशस्य सशस्त्रसेनायाः एतत् वक्तव्यं चीन-तट-रक्षक-संस्थायाः (CCG) दावानां अनन्तरं प्राप्तम् यत् गतसप्ताहे सोमवासरे रेन्'आइ-रीफ् (चीनी-नाम अयुङ्गिन् शोल्) ​​इत्यस्य समीपे फिलिपिन्स्-देशस्य एकः पुनःपूरण-जहाजः अवैधरूपेण जलं प्रविष्टवान्, येन तेषां समुचितकार्याणि कर्तुं बाध्यता अभवत् .

उल्लेखनीयं यत् अयुङ्गिन् शोल् दक्षिणचीनसागरे (SCS) स्प्रैट्लीस् द्वीपेषु डुबकी मारितः चट्टानः अस्ति । फिलिपिन्स्-नौसेनायाः चौकी इति मन्यमानं बीआरपी सियरा माद्रे-विमानं १९९९ तमे वर्षात् अयुङ्गिन्-नगरे स्थापितं अस्ति ।