वी.एम.पी.एल

हैदराबाद (तेलाङ्गाना) [भारत], जुलाई २ : एकदशकपूर्वं २०१४ तमे वर्षे ब्रिलियस् टेक्नोलॉजीज इत्यस्य स्थापना स्टार्टअपरूपेण अभवत् । अद्यत्वे सूचनाप्रौद्योगिकीक्षेत्रे ३० मिलियन डॉलरस्य कम्पनीरूपेण वर्धिता अस्ति । नगरे दशमवर्षस्य उत्सवः भव्यरूपेण आयोजितः। साई सिल्क्स कलामन्दिरसमूहस्य अध्यक्षः संस्थापकः च प्रसादचालवादी मुख्यातिथिरूपेण विशेषातिथिरूपेण अमेरिकादेशस्य अल्पाः ITServe बोर्डसदस्याः सह उपस्थिताः आसन्। अस्मिन् कार्यक्रमे प्रायः २०० कर्मचारीः, तेषां परिवाराः, मित्राणि च भागं गृहीतवन्तः । सीईओ रामनरेश दण्डा, उपाध्यक्ष प्रवीण मड्डीपातला, निदेशक गुरु कोम्मिनेनी ने दीप प्रज्वलित कर शुभारंभ किया। विभिन्नविद्यालयानाम् छात्राः पञ्च भिन्नाः कुचिपुडीनृत्यप्रदर्शनानि प्रस्तुतवन्तः येन प्रेक्षकाः मोहिताः अभवन् । त्रयः वर्षाणि वा अधिकं वा कम्पनीयाः सेवां कृतवन्तः कर्मचारिणः पुरस्काराः प्रदत्ताः आसन् ।

अस्मिन् अवसरे वदन् मुख्याधिकारी रामनरेशदण्डा अवदत् यत्, "वयं २०१४ तमे वर्षे ब्रिलियसस्य स्थापनां कृतवन्तः। एतेषु दशवर्षेषु वयं बहु किमपि प्राप्तवन्तः। प्रथमपञ्चवर्षाणि अतीव चुनौतीपूर्णानि आसन्। प्रारम्भिकदिनेषु अस्माकं मुख्यतया द्वौ आव्हानौ आस्ताम्, येषां पारितव्यम् आसीत् वयं स्थापितानां 100-घण्टानां कार्यसप्ताहानां संख्या द्वितीयतया च द्रुतगत्या वर्धमानायाः कम्पनीयां नकदप्रवाहस्य वित्तीयआवश्यकतानां च समर्थनं .

पञ्चवर्षेभ्यः अनन्तरं पश्चात् पश्यितुं आवश्यकता नासीत् । २०१९ तमे वर्षे कम्पनी १५ मिलियन डॉलरस्य विक्रयं प्राप्तवती । अधुना ३० मिलियन डॉलरपर्यन्तं वर्धितम् अस्ति । कर्मचारिणां समर्पणं ३० मिलियन डॉलरस्य कम्पनीयाः वृद्धेः कारणम् अस्ति । अस्माकं महत्त्वाकांक्षी लक्ष्यं अस्ति अर्थात् आगामिषु दशवर्षेषु अस्माभिः एकवारं न, अपितु द्विवारं कम्पनीं दुगुणं कर्तव्यम्। वयं मिलित्वा तत् साधयिष्यामः। ० तः ३० मिलियनपर्यन्तं अतीव कठिनम् आसीत् । ३० तः ६० मिलियनं यावत् कठिनं न भवति। अधुना वयं किं कर्तव्यमिति जानीमः। वयं बहुषु प्रौद्योगिकीषु विस्तारं कृतवन्तः। वयं मेघरूपान्तरणप्रौद्योगिक्यां केन्द्रीकृतवन्तः। समीचीनसमये समीचीनप्रौद्योगिक्याः चयनेन अस्माकं कृते एषा सफलता प्राप्ता।

वयं अमेजन, एप्पल्, टीसीएस, कोग्निजेण्ट् इत्यादीनां फॉर्च्यून १०० ग्राहकानाम् सेवां कुर्मः।एआइ क्षेत्रे अधिककम्पनीनां सेवां कर्तुं वयं लक्ष्यं कुर्मः।"

उपराष्ट्रपतिः प्रवीणमड्डीपातला अपि अवदत् यत्, "अमेरिका-भारतयोः अस्माकं कार्याणि प्रचलन्ति। वयं शीघ्रमेव कनाडा-मेक्सिको-देशयोः स्थापनस्य योजनां कुर्मः। एआइ-क्षेत्रे अपि विस्तारं कर्तुं वयं अभिलषन्तः स्मः। विगतदशवर्षेषु अस्माकं वर्तमानस्य पूर्वविद्यार्थीनां च कर्मचारिणां गणना समाप्तवती अस्ति 800 जनाः अस्माकं मूलशक्तिः सर्वदा अस्माकं ग्राहकानाम् भागिनानां च सेवा उत्कृष्टतां प्रदातुं वर्तते तथा च विगतदशवर्षेभ्यः अस्माकं ध्यानं आगामिषु कतिपयेषु वर्षेषु वैश्विकरूपेण अस्माकं ग्राहकवर्गस्य विस्तारं कर्तुं तथा च एआइ समाधानं प्रदातुं भविष्यति बहुक्षेत्राणि।

निदेशकः गुरु कोम्मिनेनी इत्यनेन उक्तं यत्, "यदा वयं २०१४ तमे वर्षे ब्रिलियस् इत्यस्य आरम्भं कृतवन्तः तदा तत् अतीव लघु आसीत् । अधुना अस्माकं विभिन्नेषु स्थानेषु कार्यालयानि सन्ति । अस्माकं सम्प्रति २५०+ तः अधिकाः कर्मचारीः सन्ति । प्रारम्भे वयं DevOps इत्यनेन आरब्धाः । अधुना वयं विविधाः IT सेवाः प्रदामः । वयं स्मः ।" सम्पूर्णे विश्वे विविधकम्पनीभ्यः अस्माकं सेवां प्रदातुं वयं कोविड्-काले बहु-चुनौत्यस्य सामनां कृतवन्तः तथा च विगतवर्षे मृदु-मन्दी-सहिताः केचन आव्हानाः अपि सम्मुखीकृतवन्तः इति वयं मन्यामहे।

एकदशकपूर्वं ब्रिलियस् टेक्नोलॉजीज इत्यस्य आरम्भः २०१४ तमे वर्षे केवलं स्टार्टअपरूपेण अभवत् अद्यत्वे सूचनाप्रौद्योगिकीक्षेत्रे महत्त्वपूर्णतया वर्धितः अस्ति, अत्याधुनिकसमाधानं प्रदाति यत् ग्राहकानाम् वैश्विकरूपेण स्वव्यापारलक्ष्यं प्राप्तुं साहाय्यं करोति। DevOps तथा क्लाउड् परिवर्तनं इत्येतयोः विषये प्राथमिकं ध्यानं दत्त्वा Brillius Technologies इत्येतत् बैंकिंग्, वित्तं, ई-वाणिज्यम्, प्रौद्योगिकी, स्वास्थ्यसेवा, दूरसञ्चारः इत्यादीनां क्षेत्राणां सेवां करोति अधुना एआइ, यन्त्रशिक्षणं च केन्द्रीकृत्य द्वयोः अपि देशयोः विस्तारं कर्तुं कम्पनीयाः लक्ष्यम् अस्ति ।