लण्डन्-नगरस्य रक्षासचिवः ग्राण्ट्-शाप्स्, न्यायसचिवः एलेक्स् चाक च शुक्रवासरे प्रातःकाले प्रधानमन्त्री ऋषिसुनकस्य मन्त्रिमण्डले प्रथमाः वरिष्ठाः कन्जर्वटिव-नेतारः अभवन् ये यूके-सामान्यनिर्वाचने स्वसीटानि हारितवन्तः।

एतावता मतदानस्य परिणामः कन्जर्वटिव-पक्षस्य कृते विनाशकारीरात्रेः पूर्वानुमानं करोति, तस्य सर्वाधिक-अद्यपर्यन्तं कुल-आसनानां संख्यायाः पूर्वानुमानं कृत्वा सुनकस्य प्रधानमन्त्रिपदस्य समाप्तिम् अकुर्वत् |.

वेल्विन् हैट्फील्ड् इत्यत्र शैप्स् लेबरपक्षेण सह पराजितः, चेल्टेन्हेम् इत्यत्र चॉकः लिबरल् डेमोक्रेट् उम्मीदवारः मैक्स विल्किन्सन इत्यनेन पराजितः इति द इन्डिपेण्डन्ट् वृत्तपत्रे उक्तम्।

शाप्स् स्वस्य रियायतभाषणे कन्जर्वटिव-पक्षस्य “अनुग्रहस्य” उपरि आघातं कृतवान् यत् तेषां निर्वाचनं व्ययितवान् इति भासते, मतदाताः विभक्तदलानां समर्थनं न कुर्वन्ति इति।

यद्यपि दशकैः टोरी-दलस्य प्रमुखः व्यक्तिः आसीत्, तथापि २००५ तमे वर्षे उपाध्यक्षत्वेन नियुक्तः अभवत्, तथापि २०१९ तमे वर्षे निर्वाचनविजयस्य अनन्तरं एव शाप्स् सर्वकारे उच्चतरपदवीं प्राप्तवान्

ततः परं ५५ वर्षीयः शाप्स् पञ्च मन्त्रिमण्डलपदेषु कार्यं कृतवान् – परिवहनसचिवस्य गृहसचिवस्य च भूमिकातः ऊर्जासुरक्षासचिवस्य अपि च व्यापारसचिवस्य, अद्यतनतया च रक्षासचिवस्य च

२०२२ तमे वर्षे अल्पायुषः टोरी-नेतृत्वस्य बोलीं कृत्वा शाप्स् तस्मिन् स्पर्धायां लिज् ट्रस् इत्यस्य प्रतिद्वन्द्वी सुनाकस्य प्रमुखः समर्थकः अभवत् ।

Covid-19 महामारीयाः समये परिवहनविभागस्य निरीक्षणं कृतवान् तथा च यात्रायाः पुनः आरम्भे विमानस्थानकस्य अराजकतायाः निरीक्षणं कृतवान्, औद्योगिककार्याणि विषये संघैः सह सम्बद्धतां न कृत्वा आलोचनायाः सामनां कृतवान्

वेल्विन् हैट्फील्ड्-नगरे लेबर-पक्षेण सह पराजितः शाप्स् इत्यनेन उक्तं यत् “अद्य रात्रौ स्पष्टं यत् प्रातःकाले ब्रिटेन-देशस्य नूतनं सर्वकारं भविष्यति’’ इति ।

“अद्य रात्रौ मम कृते यत् स्फटिकवत् स्पष्टम् अस्ति, तत् अस्ति यत् लेबरपक्षः अस्मिन् निर्वाचने विजयं प्राप्तवान् इति तावत् न, अपितु कन्जर्वटिवपक्षः तत् हारितवान् इति” इति सः अजोडत्।

“द्वारे द्वारे मतदातारः अस्माकं मतभेदं निजरूपेण लोहं कर्तुं ततः सार्वजनिकरूपेण एकीकृत्य भवितुं असमर्थतायाः कारणात् निराशाः अभवन्।"

“तस्य स्थाने वयं पारम्परिक-कन्जर्वटिव-मतदातानां धैर्यस्य प्रयासं कृतवन्तः येषां प्रवृत्तिः अस्ति यत् आन्तरिक-प्रतिद्वन्द्व-विभाजनात् बहिः अनन्त-राजनैतिक-सोप-ओपेरा-निर्माणस्य प्रवृत्तिः अस्ति, ये अधिकाधिकं रूढाः अभवन्” इति सः अवदत्

“अद्य मतदातारः केवलं उक्तवन्तः यत्, ‘यदि भवान् परस्परं सहमतः भवितुम् न शक्नोति तर्हि वयं भवन्तं मतदानं कर्तुं न शक्नुमः’ इति।”

“राजनीतेः मौलिकं नियमं वयं विस्मृतवन्तः, यत् जनाः विभक्तदलानां कृते मतदानं न कुर्वन्ति।”

एग्जिट् पोल् इत्यस्य अनुसारं, यत् प्रायः अन्तिमगणनायाः अत्यन्तं समीपे भवति, लेबरपक्षः ४१० आसनानि यावत् जितुम् अर्हति, आरामेन ३२६ इत्यस्य अर्धमार्गं पारं कृत्वा, प्रधानमन्त्री ऋषिसुनकस्य नेतृत्वे वर्तमानस्य टोरी-पक्षस्य अधः १७० सीट्-बहुमतं प्राप्तवान् केवलं १३१ आसनानि यावत् ।

हाउस् आफ् कॉमन्स् इत्यस्य नेता ५१ वर्षीयः पेनी मोर्डाउण्ट् इत्यस्याः अधुना पूर्ववर्ती पोर्ट्स्माउथ् उत्तरक्षेत्रे संकीर्णतया पराजयः अभवत् ।

परम्परागतरूपेण बेलवेदर-सीट्, लेबर-पक्षस्य अमाण्डा मार्टिन् १४,४९५ मतैः विजयं प्राप्तवती, मोरडाउण्ट्-पक्षस्य १३,७१५ मतैः - १८ प्रतिशतं स्विंग् इति बीबीसी-पत्रिकायाः ​​समाचारः ।

तस्याः पराजयः मध्यमपक्षीय-कन्जर्वटिव-पक्षस्य कृते आघातः भविष्यति ये दलस्य नियन्त्रणं तस्य लोकप्रियपक्षात् दूरं कर्तुं आशां कुर्वन्ति इति मीडिया-सञ्चारमाध्यमेषु उक्तम्।