कोट्टायम (केरल), यूके-देशस्य सामान्यनिर्वाचने हाउस् आफ् कॉमन्स्-सदस्यानां कृते निर्वाचितानाम् २६ भारतीयमूलसदस्यानां मध्ये तेषु राज्यस्य अस्य दक्षिणमण्डलस्य निवासी मलयाली अस्ति

सोजन जोसेफ् (४९) यः कैपुझा -- केरलस्य कोट्टायम-मण्डलस्य लघुग्रामस्य निवासी अस्ति, सः केन्ट्-मण्डलस्य एशफोर्ड-निर्वाचनक्षेत्रात् विजयं प्राप्तवान् यत् पूर्वं कन्जर्वटिव-पक्षेण धारितम् आसीत्

अस्मिन् निर्वाचनक्षेत्रे लेबरपक्षस्य उम्मीदवाररूपेण प्रतिस्पर्धां कृतवान् जोसेफ् २००२ तमे वर्षात् ब्रिटेनदेशे निवसति ।

तस्य पिता के टी जोसेफ्, तस्य त्रीणि भगिन्यः अन्ये च बन्धुजनाः ये अत्रत्याः परिवारगृहे समागताः आसन्, ते तस्य विजयस्य विषये श्रुत्वा अतीव आनन्दिताः अभवन्

"अहं बहु प्रसन्नः अस्मि। एकः मलयाली तत्र गत्वा विजयी अभवत्। सः प्रतिदिनं गृहं आह्वयति" इति गर्वितः पिता शुक्रवासरे मीडियासञ्चारमाध्यमेषु अवदत्।

तस्य भगिन्यः अवदन् यत् सोजनः विजयानन्तरं गृहं आहूतवान्।

"सः तत्र २२ वर्षाणि यावत् अस्ति। यदा वयं ज्ञातवन्तः यत् सः निर्वाचनं प्रतिस्पर्धयति इति तदा आरभ्य वयं सर्वे तस्य विजयाय प्रार्थयामः" इति तेषु एकः अवदत्।

अन्यः बन्धुः अवदत् यत् सोजनः समाजवादी आदर्शान् धारयति इति कारणेन लेबरपक्षे सम्मिलितः।

तस्य माता एलिकुट्टी मासत्रयपूर्वं स्वर्गं गता, तदा सः केरलं गतवान् आसीत् ।

सोजनः २००१ तमे वर्षे बेङ्गलूरुतः नर्सिंग्-अध्ययनं सम्पन्नं कृत्वा ब्रिटेनदेशं गतः आसीत् ।

सः २००२ तमे वर्षात् तत्र सार्वजनिकक्षेत्रे कार्यं कुर्वन् अस्ति इति तस्य परिवारः अवदत्।

तस्य भार्या, त्रयः बालकाः च सन्ति ।