बेङ्गलूरु, रियल्टी फर्म ब्रिगेड् इन्टरप्राइजेस् इत्यनेन बुधवासरे उक्तं यत् बेङ्गलूरुनगरे ११०० कोटिरूप्यकाणां राजस्वक्षमतायुक्ता आवासीयपरियोजना विकसिता भविष्यति।

एकस्मिन् नियामकदाखिले कम्पनी "पश्चिमबेङ्गलूरुनगरस्य तुमकुरमार्गे संयुक्तविकासआवासीयपरियोजनायाः" घोषणां कृतवती ।

अनेकाः अचलसम्पत्विकासकाः प्रबलमागधायां व्यापारविस्तारार्थं स्वप्रयत्नस्य भागरूपेण संयुक्तरूपेण परियोजनाविकासाय भूस्वामिभिः सह साझेदारी कुर्वन्ति।

८ एकरेषु विस्तृतस्य अस्याः परियोजनायाः कुलविकासक्षेत्रं प्रायः १२ लक्षवर्गफीट् भविष्यति, यस्य अनुमानितं सकलविकासमूल्यं (जीडीवी) प्रायः ११०० कोटिरूप्यकाणि भविष्यति

१९८६ तमे वर्षे स्थापितः ब्रिगेड् ग्रुप् भारतस्य प्रमुखेषु सम्पत्तिविकासकेषु अन्यतमः अस्ति । अस्मिन् सम्पूर्णे दक्षिणभारते अनेकानि आवास-कार्यालय-खुदरा-होटेल-परियोजनानि विकसितानि सन्ति । बेङ्गलूरु, चेन्नै, हैदराबाद, मैसूरु, कोच्चि, गिफ्ट सिटी-गुजरात, तिरुवनन्तपुरम्, मङ्गलूरु, चिक्कमगलूरु इत्यादिषु अस्य उपस्थितिः अस्ति ।