बोन्मती बालकलीगे क्रीडन् स्वस्य करियरस्य आरम्भं कृतवती, ११ वर्षे बार्सिलोना-नगरे सम्मिलितवती । अधुना सा क्लबस्य कृते २७५ वारं क्रीडिता, सर्वेषु स्पर्धासु ९६ गोलानि क्लब-अभिलेखं कृतवती इति सिन्हुआ-पत्रिकायाः ​​समाचारः ।

२०२३ तमस्य वर्षस्य विश्वकप-क्रीडायां स्पेन-देशस्य विजयाय नेतृत्वं कृतवान् आक्रमणकारी मध्यक्षेत्रस्य खिलाडी आगामि-ग्रीष्मकाले अनुबन्धात् बहिः आसीत्, अन्येभ्यः क्लबेभ्यः रुचिं आकर्षयति स्म तस्य रुचिं निवारयितुं बार्सिलोना-क्लबः तां विश्वस्य सर्वोत्तम-वेतनप्राप्त-महिला-फुटबॉल-क्रीडिकाम् अकरोत् इति कथ्यते ।

स्पेनदेशे गतपञ्च महिलालीग-उपाधिषु बार्सिलोना-क्रीडायाः कृते बोन्माटी महत्त्वपूर्णा अस्ति तथा च गत-सीजनस्य चॅम्पियन्स्-लीग्-क्रीडायां लायन्-विरुद्धं २-० इति स्कोरेन विजयं प्राप्य उद्घाटन-गोलं कृतवती

फीफा-विश्वस्य वर्षस्य उत्तमः खिलाडी, बेलन-डी-ओर्-विजेता च बोन्माटी अपि स्पेन-देशस्य प्रमुखः खिलाडी अस्ति, अन्तर्राष्ट्रीय-मञ्चे तेषां हाले सफलतायां प्रमुखा भूमिकां निर्वहति