25वर्षीयस्य कॉफी टेबल पुस्तकस्य अनावरणं

बेङ्गलूरु, ८ जुलै २०२४ – बोथरा फाउण्डेशनः सामुदायिकसेवायाः अटलसमर्पणस्य चतुर्थांशशताब्द्याः स्मरणं कृत्वा स्वस्य २५ वर्षाणि गर्वेण स्मरणं करोति। १९९९ तमे वर्षे जुलैमासस्य ७ दिनाङ्के श्री सी.पी. बोथरा, फाउण्डेशनं मामूलीचिकित्सालयात् व्यापकस्वास्थ्यसेवाप्रदातृरूपेण विकसितम् अस्ति, येन जयभारथनगर, बेङ्गलूरु, ततः परं च जीवनेषु महत्त्वपूर्णः प्रभावः अभवत्

स्वपिता राजस्थान के भक्त वैद्य स्वर्गीय श्री चंदनमलजी बोथरा से प्रेरित हुए श्री सी.पी. बोथ्रा इत्यनेन दुःखानां निवारणं सुलभं, उच्चगुणवत्तायुक्तं स्वास्थ्यसेवा च प्रदातुं दृष्ट्या बोथ्रा फाउण्डेशनस्य स्थापना कृता । विगत 25 वर्षेषु, फाउण्डेशनेन मधुमेह, मधुमेहपादपरिचर्या, दन्तचिकित्सा, हृदयविज्ञान, अस्थिरोगचिकित्सा, भौतिकचिकित्सा, ईएनटी, नेत्रविज्ञानं, उपशामकचिकित्सा, इत्यादीनां विशेषचिकित्सालयानां माध्यमेन नियमितरूपेण २४,७०० तः अधिकानां पञ्जीकृतरोगिणां सेवा कृता अस्तिफाउण्डेशनस्य उपलब्धयः उल्लेखनीयाः सन्ति : १८,८०० तः अधिकाः मोतियाबिन्दुशल्यक्रियाः, १४,००० मोतियाबिन्दुप्रकरणाः प्रबन्धिताः, १५,५०० पादपरिचर्याचिकित्साः, १७९,५०० तः अधिकानां व्यक्तिनां मधुमेहप्रबन्धनं, १६,००० भौतिकचिकित्सासत्रं, ६,००० दन्तचिकित्सासेवाः, ८० तः अधिकाः जीवनरक्षकशल्यक्रियाः च रोगिणां निःशुल्कं उल्लेखनीयं यत् मधुमेहरोगस्य पादपरिचर्याकार्यक्रमे अङ्गच्छेदनस्य निवारणे शतप्रतिशतम् सफलतायाः दरः अस्ति । बोथरा फाउण्डेशनस्य चिकित्सापदाधिकारी डॉ. वीना जी विगत २५ वर्षेभ्यः चिकित्साकेन्द्रस्य कुशलतापूर्वकं नेतृत्वं कुर्वती अस्ति, एतासां समुदाय-सञ्चालित-उपक्रमानाम् समर्थनं करोति, ये तेषां सेवानां निरन्तर-सफलतायै, विस्ताराय च महत्त्वपूर्णाः सन्ति |.

रजतजयन्ती भव्योत्सवस्य समये फाउण्डेशनस्य २५ वर्षीययात्रायाः प्रदर्शनं कृत्वा एकः भिडियो प्रकाशितः, तत्सहितं स्मारकीयं कॉफी टेबलपुस्तकं च प्रकाशितम् भव्य उत्सवस्य शोभा मुख्यातिथिः श्री दिलीप सुरणा, अध्यक्षः प्रबन्धनिदेशकः च माइक्रो लैब्स् लिमिटेड् इत्यनेन विशिष्टवैद्यैः, तेषां परिवारैः, अनेकैः समर्थकैः च सह आयोजितः। विडियो & कॉफी टेबल पुस्तकं फाउण्डेशनस्य प्रभावशालिनः यात्रां गृह्णाति, येषां कथाः तया सहायता कृता, तस्य स्वयंसेवकानां कर्मचारिणां च समर्पणं च प्रदर्शितम् अस्ति। व्यक्तिगतकथाः, सजीवप्रतिबिम्बाः च उदारतायाः परिवर्तनकारीशक्तिं निस्वार्थसेवायाः प्रभावं च दर्शयन्ति । विशेषज्ञतासु वरिष्ठवैद्याः तेषां चिकित्सा-सहायकदलानां च बोथ्रा-फाउण्डेशन-चिकित्साकेन्द्रे निस्वार्थसेवानां कृते अभिनन्दनं कृतम्, संस्थानां च, तत् बद्धम् आसीत् एतेषां वैद्यानां संस्थानां च महत् योगदानं कृत्वा बोथ्रा फाउण्डेशनेन कृतज्ञतां प्रकटितम्।

मधुमेह-अन्तःस्रावी-विज्ञान-केन्द्रम्, करुणाश्रय-आस्पिस-न्यासः, रमैया-मेमोरियल-अस्पतालः, जीईएफ-नेत्र-अस्पताल-बिको, किडवाई-कर्क्कट-संस्थायाः, विट्टला-नेत्र-अस्पताल-इत्यादीनां प्रतिष्ठित-संस्थानां सह सहकार्यस्य कृते बोथरा-प्रतिष्ठानस्य अवगमनेन अस्मान् अत्याधुनिक-चिकित्सा-आनेतुं समर्थाः अभवन् न्यूनसेवाप्राप्तसमुदायस्य परिचर्या, अनेकेषां जीवनेषु मूर्तरूपेण परिवर्तनं करोति इति सी.पी. बोथरा, बोथरा फाउण्डेशनस्य प्रबन्धनिन्यासिका।चिकित्सा उन्नतिषु अग्रणीः भवितुं बोथ्रा फाउण्डेशनः अत्याधुनिकचिकित्सासाधनानाम्, उन्नतनिदानसाधनानाम्, उन्नतरोगीपरिचर्यासंरचनायाः च निवेशं कुर्वन् अस्ति अस्मिन् सटीकं समये च निदानं कर्तुं अत्याधुनिकाः प्रयोगशालासाधनाः सन्ति । समानविचारधारिभिः संस्थाभिः सह टाई-अपं कृत्वा, फाउण्डेशनस्य उद्देश्यं भवति यत् एकं स्थायि, प्रतिरूपणीयं स्वास्थ्यसेवाप्रतिरूपं निर्मातुं यत् परिचर्यायाः उच्चस्तरं निर्वाहयति।

फाउण्डेशनस्य रणनीत्याः निवारकपरिचर्या केन्द्रम् अस्ति । शीघ्रं पत्ताङ्गीकरणं, नियमितपरीक्षणं, स्वास्थ्यशिक्षा च केन्द्रीकृत्य, फाउण्डेशनस्य उद्देश्यं स्वास्थ्यशिबिरैः, कल्याणकार्यक्रमैः, जीवनशैलीकार्यशालाभिः च दीर्घकालीनरोगाणां न्यूनीकरणं स्वास्थ्यपरिणामानां सुधारणं च अस्ति भविष्यस्य योजनासु कर्करोगस्य अन्वेषणं वर्धयितुं मोतियाबिन्दुविषये गहनतया जागरूकतां जनयितुं च अन्तर्भवति । बोथ्रा फाउण्डेशन इत्यनेन भारतीयस्य मोतियाबिन्दस्य सोसायटी इत्यनेन सह मिलित्वा, विश्वस्य मोतियाबिन्दुसप्ताहस्य समये मोतियाबिन्दुविषये जनस्य ध्यानं आकर्षयितुं एकं शानदारं विंटेजकारपरेडं कृतम् आसीत्। फाउण्डेशन उन्नतनिदानप्रौद्योगिकीषु निवेशं कुर्वन् अस्ति तथा च शीघ्रं पत्ताङ्गीकरणस्य दरं वर्धयितुं जागरूकता-अभियानानि चालयति तथा च एतेषां परिस्थितीनां व्यापकं परिचर्याम् अयच्छति।

फाउण्डेशनस्य सिद्धान्तान् भविष्यस्य आकांक्षान् च चिन्तयन् हेमन्थ बोथ्रा, न्यासी, तेषां मिशनस्य मूलं, विकासस्य तात्कालिकं आह्वानं च समाहितवान्। आवश्यकतावशात् जनानां जीवने अस्माभिः यः सकारात्मकः प्रभावः कृतः तस्य विषये वयं गर्वं कुर्मः। तथापि अद्यापि बहु कार्यं कर्तव्यम् इति वयं स्वीकुर्मः । अधिकतमं आवश्यकतां वयं आच्छादयामः इति सुनिश्चित्य वयं क्षितिजं विस्तृतं कुर्मः इति महत्त्वपूर्णम् इति सः अवदत्।(अस्वीकरणम् : उपर्युक्तं प्रेसविज्ञप्तिः HT Syndication द्वारा प्रदत्ता अस्ति, अस्याः सामग्रीयाः सम्पादकीयदायित्वं न गृह्णीयात्।)।