"Touchdown #Starliner" इति बोइङ्ग् इत्यनेन सामाजिकमाध्यममञ्चे X इत्यत्र प्रकाशितम् ।

“टचडाउन, # स्टारलाइनर! अदलयुक्तं अन्तरिक्षयानं न्यू मेक्सिकोदेशस्य व्हाइट् सैण्ड्स् स्पेस हार्बर् इत्यत्र ७ सितम्बर् शनिवासरे प्रातः १२:०१ वादने ईटी (९.३१ वादने IST) वादने अवतरत्” इति नासा इत्यनेन अपि उक्तम्।

“मानव-अन्तरिक्ष-उड्डयनस्य सुरक्षा-प्रदर्शन-आवश्यकतानां अभावः” इति कारणतः भारतीय-मूलस्य सुनीता-विलियम्स-बुच्-विल्मोर्-योः दोषपूर्ण-अन्तरिक्षयानस्य उपरि न प्रत्यागन्तुं नासा-संस्थायाः निर्णयस्य अनन्तरं स्टारलाइनर्-इत्यस्य चालकदलस्य अभावः अभवत्

अचालकदलस्य पुनरागमनं “नासा-बोइङ्ग्-इत्येतयोः कृते स्टारलाइनर-प्रदर्शनस्य आँकडानां संग्रहणं निरन्तरं कर्तुं शक्नोति..तथा च स्वस्य चालकदलस्य कृते आवश्यकात् अधिकं जोखिमं न स्वीकुर्वति”, इति अमेरिकी-अन्तरिक्ष-एजेन्सी अवदत्

अधुना विलियम्सः विल्मोर् च एजन्सी इत्यस्य स्पेसएक्स् क्रू-९ मिशनेन सह २०२५ तमस्य वर्षस्य फेब्रुवरीमासे पृथिव्यां पुनः आगमिष्यन्ति इति अपेक्षा अस्ति ।

स्टारलाइनर्-विमानं विलियम्स-विल्मोर्-इत्यनेन सह सप्ताहव्यापिनस्य कार्ये ISS-नगरं प्रति उड्डीयत । परन्तु यथा यथा अन्तरिक्षयानं परिक्रमाप्रयोगशालायाः समीपं गच्छति स्म तथा तथा तस्य तान्त्रिकविषयाणां श्रृङ्खला अभवत् यथा अनेकानाम् थ्रस्टरानाम् विफलता, प्रणोदनप्रणाल्यां हीलियमस्य लीकं च

बोइङ्ग्-कम्पनी यदा स्टारलाइनर्-इत्यस्य सुरक्षां घोषितवती तदा नासा-अधिकारिणः असहमताः अभवन् ।

गतसप्ताहे आयोजितायां निर्णायकसमीक्षासमागमस्य समये नासा-प्रशासकः बिल् नेल्सनः अवदत् यत् एजन्सी-संस्थायाः “अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके बुच्-सुनी-इत्येतयोः सवारः इति निर्णयः, बोइङ्ग्-इत्यस्य स्टारलाइनर्-इत्यस्य च चालकदलस्य विना गृहं आनेतुं निर्णयः अस्माकं सुरक्षा-प्रति प्रतिबद्धतायाः परिणामः अस्ति” इति

इदानीं नासा-संस्थायाः घोषणा अभवत् यत् विलियम्सः विल्मोर् च “अन्तरिक्षस्थानके सुरक्षितौ स्तः” इति ।

Expedition 71 चालकदलेन सह एतौ द्वौ स्टेशनसंशोधनस्य, अनुरक्षणस्य, Starliner प्रणालीपरीक्षणस्य, आँकडाविश्लेषणस्य च समर्थनं कुर्वतः सन्ति । ते अद्यैव फाइबर ऑप्टिक् केबल् इत्यस्य विषये शोधं सम्पन्नवन्तः, आईएसएस-याने वर्धमानाः संयंत्राणि च सम्पन्नवन्तः इति नासा-संस्थायाः कथनम् अस्ति ।

अभियानस्य ७१ चालकदलस्य सदस्याः नासा-देशस्य अन्तरिक्षयात्रिकाः मैथ्यू डोमिनिक्, माइक् बैराट्, जीनेट् एप्स्, ट्रेसी सी. डायसनः च सन्ति, तथैव रोस्कोस्मोस्-नगरस्य अंतरिक्षयात्रिकाः ओलेग् कोनोनेन्को, निकोलाई चुब्, अलेक्जेण्डर् ग्रेबेन्किन् च सन्ति