नवीदिल्ली [भारत], प्रवर्तननिदेशालयेन गुरुवासरे दिल्ली-एनसीआर-महाराष्ट्रयोः ३५ स्थानेषु अमटेक-समूहस्य विरुद्धं अन्वेषणं कृतम् यत्, अनेकेषु सूचीकृतेषु कम्पनीषु २०,००० कोटिरूप्यकाणां अधिकस्य बैंक-धोखाधड़ी-प्रकरणस्य सन्दर्भे अन्ततः तेषां कार्यभारः गृहीतः नाममात्रमूल्येन एनसीएलटी कार्यवाहीयां नाममात्रवसूलीसहितं बङ्कानां संघं त्यक्त्वा।

गुरुग्रामे स्थितः ईडी इत्यस्य अञ्चलकार्यालयः अरविन्दधाम, गौतम मल्होत्रा ​​इत्यादीनां नेतृत्वे अमटेकसमूहे धनशोधननिवारणकानूनस्य (पीएमएलए) अन्तर्गतं सम्पूर्णे दिल्ली, गुरुग्राम, नोएडा, मुम्बई, नागपुरे च एतानि छाप्यानि कुर्वन् अस्ति।

कथितस्य धोखाधड़ीयाः कारणेन कोषधनस्य महती हानिः प्रायः १०-१५ कोटिरूप्यकाणां कृते अभवत् इति ईडी अवदत्।

ईडी अन्वेषणं एसीआईएल लिमिटेड् इति समूहसंस्थासु एकस्मिन् केन्द्रीय अन्वेषणब्यूरो (सीबीआई) प्रथमसूचनाप्रतिवेदनस्य (एफआईआर) आधारेण तथा च सर्वोच्चन्यायालयस्य निर्देशानुसारं धोखाधड़ीयाः अन्वेषणार्थं आरब्धम्।

ततः परं ईडी इत्यनेन उक्तं यत् तस्य अन्वेषणेन ज्ञातं यत् ऋणनिधिः अचलसम्पत्, विदेशीयनिवेशः, नूतनोद्यमेषु निवेशः च निवेशयितुं सिफन् कृतः।

एजेन्सी इत्यस्य अनुसारं काल्पनिकविक्रयः, पूंजीसम्पत्तयः, ऋणदातारः, लाभः च अधिकं ऋणं प्राप्तुं समूहचिन्तासु दर्शिताः येन एनपीए न प्राप्नोति।

"सूचीकृतकम्पनीनां भागेषु धांधली कृता इति आरोपः। शेल्कम्पनीनां नाम्ना सहस्रकोटिसम्पत्तयः निरुद्धाः सन्ति। काश्चन विदेशीयाः सम्पत्तिः निर्मिताः, अद्यापि नूतननाम्ना धनं निरुद्धम् अस्ति" इति ईडी अवदत्।