मे २४ दिनाङ्के लुकाशेन्को इत्यनेन हस्ताक्षरं कृतम् इति सिन्हुआ-समाचारसंस्थायाः सूचना अस्ति ।

बेलारूसस्य विदेशमन्त्रालयेन उक्तं यत् यूरोपे विद्यमानस्य पारम्परिकबाहुनियन्त्रणव्यवस्थायाः पतनस्य सन्दर्भे एव th CFE निलम्बनस्य निर्णयः कृतः तथा च सैन्यस्य निरन्तरं वर्धनं क्षेत्रे राजनैतिकस्थितेः च।

मन्त्रालयेन अपि उक्तं यत् यदि नाटो-संस्था सन्धि-निलम्बनं समाप्तं करोति तर्हि बेलारूस्-देशः अपि तथैव करिष्यति ।

१९९० तमे वर्षे नवम्बरमासे पेरिस्-नगरे १६ नाटो-सदस्यराज्यैः, si वार्सा-सम्झौत-देशैः च सीएफई-सङ्गठने हस्ताक्षरं कृतम् । १९९२ तमे वर्षे नवम्बरमासे अस्य प्रभावः अभवत् ।

सन्धिः सैन्यसाधनानाम् संख्यां हस्ताक्षरकर्तृदेशानां ca धारणं सीमितं करोति ।