बेङ्गलूरु, कर्नाटकस्य मन्त्री एम बी पाटिलः बुधवासरे बेङ्गलूरुनगरस्य समीपे द्वितीयस्य अन्तर्राष्ट्रीयविमानस्थानकस्य आवश्यकतायाः आग्रहं कृतवान् यत् प्रतिवर्षं न्यूनातिन्यूनं १० कोटियात्रिकान् सम्पादयिष्यति, तथा च द्रुततरं वर्धमानानाम् आवश्यकतां पूरयितुं न्यूनातिन्यूनं ४५०० एकर् तः ५००० एकर् यावत् भूमिः आवश्यकी भविष्यति इति च अवदत् नगरी।

“प्रस्तावः मुख्यमन्त्री, तस्मिन् विषये राज्यमन्त्रिमण्डलाय च स्थानान्तरयितुं पूर्वं वयं तान्त्रिकविशेषज्ञैः सह समागमं करिष्यामः। आगामिषु मासत्रयेषु भवन्तः तस्मिन् दिशि गच्छन्ति इति पश्यन्ति” इति बृहत्-मध्यम-उद्योग-अन्तर्निर्मित-विकास-विभागं धारयन् पाटिल् अत्र पत्रकारैः उक्तवान् |.

बेङ्गलूरु-नगरे प्रौद्योगिकी-नवाचार-केन्द्रत्वेन केम्पेगौडा-अन्तर्राष्ट्रीय-विमानस्थानकं वर्तते इति कथयन् सः अवदत् यत् सम्प्रति प्रतिवर्षं ५२ मिलियन-यात्रिकाणां, ०.७१ मिलियन-टन-मालस्य च संचालनं करोति।

२०३५ तमे वर्षे ११ कोटियात्रिकाणां, ११ लक्षटनमालस्य च शिखरं प्राप्स्यति इति सः अवदत्। “सर्वलेखानुसारं केम्पेगौडा-विमानस्थानकं २०३५ तमे वर्षे यावत् स्वस्य वाहकक्षमतायाः अन्तं प्राप्स्यति अतः अस्माकं द्वितीयस्य अन्तर्राष्ट्रीयविमानस्थानकस्य आवश्यकता वर्तते।"

यदा तस्मै तमिलनाडुसर्वकारेण होसुरनगरे अन्तर्राष्ट्रीयविमानस्थानकस्य निर्माणस्य घोषणायाः विषये कथितं तदा पाटिल् अवदत् यत् कर्नाटकेन एतस्य परियोजनायाः घोषणायाः अनन्तरमेव समीपस्थं राज्यं होसुरनगरे नूतनविमानस्थानकस्य निर्माणस्य विषये वक्तुं आरब्धवान्।

सः तु कर्णाटकस्य तस्मिन् विषये कोऽपि समस्या नास्ति इति स्पष्टीकृतवान् ।

द्वितीयविमानस्थानकस्य सम्भाव्यस्थानस्य विषये मन्त्री सूचितवान् यत् तस्य परितः कुत्रापि पर्वताः, नद्यः/समुद्राः, उच्चैः भवनानि वा न भवेयुः इति।

तदतिरिक्तं उत्तमगुणवत्तायुक्तः राज्य-राष्ट्रीयराजमार्गः अपि च रेल-मेट्रो-संपर्कः अपि भवेत् ।

मन्त्री दर्शितवान् यत् केम्पेगौडा-विमानस्थानकं निर्माय संचालकं बेङ्गलूरु-अन्तर्राष्ट्रीयविमानस्थानकं (BIAL) २०३३ पर्यन्तं १५० कि.मी.त्रिज्यायाः अन्तः कोऽपि अन्तर्राष्ट्रीयविमानस्थानकं न निर्मातव्यम् इति नियमः अस्ति

“यदि वयं तत्क्षणमेव कार्यं कुर्मः तर्हि २०३३ तमे वर्षे नूतनविमानस्थानकस्य विकासं कर्तुं शक्नुमः” इति सः स्पष्टीकरोति स्म ।