आयोजनं सम्बोधयन् सीएम सिद्धारमैया अवदत् यत्, “कर्नाटकसर्वकारस्य प्रमुखकार्यक्रमः बेङ्गलूरु टेक् समिट (बीटीएस) विगत २६ वर्षेभ्यः अस्माकं राज्यसर्वकारस्य प्रमुखः उपक्रमः अस्ति।”.

प्रौद्योगिक्याः नवीनतायाश्च उत्तममनसः एकत्र आनेतुं बीटीएस एकं प्रभावशाली मञ्चं प्रदाति। एशियायाः बृहत्तमः प्रौद्योगिकीसम्मेलनः अस्ति यः २०२४ तमस्य वर्षस्य नवम्बर् १९ तः २१ पर्यन्तं भविष्यति ।

“बेङ्गलूरु टेक् शिखरसम्मेलनस्य २७ तमे संस्करणस्य विषयः सीमा भङ्गः इति अस्ति । विषयः नवीनतां चालयितुं विविधक्षेत्राणां मध्ये सहकार्यस्य महत्त्वं बोधयति” इति वरिष्ठः काङ्ग्रेसनेता सिद्धारमैया अवदत्।

“अस्माभिः निरन्तरं बृहत् स्वप्नं पश्यामः, मिलित्वा कार्यं कुर्मः, कर्नाटकं प्रौद्योगिक्यां नवीनतायां च निर्विवादं अग्रणीं कुर्मः। तथा च अस्य मिशनस्य भागत्वेन अहं भवतः सुझावस्य मतस्य च प्रतीक्षां करोमि यत् अस्माकं राज्यं प्रौद्योगिकी-सञ्चालित-उद्योगे नूतन-उच्चतां प्रति नेतुम् अपि च बीटीएस-२०२४ इत्यस्मिन् भवतः सक्रिय-भागीदारीम् अपि अन्वेष्टुं, भव्य-सफलतां च प्राप्नुयाम्” इति सी.एम.

Dy CM, DK Shivakumar अपीलं कृतवान् यत्, "विश्वः बेङ्गलूरुद्वारा भारतं पश्यति। अस्माकं सर्वकारः बेङ्गलूरु-विकासाय प्रतिबद्धः अस्ति। उद्यमिनः, कर्मचारीः बेङ्गलूरु-नगरात् निर्गत्य समीपस्थेषु राज्येषु न गच्छेयुः।"

“कर्नाटकदेशः विश्वस्य देशस्य च जनानां स्वागतं विना किमपि प्रतिबन्धं करोति । यथा यथा उद्यमिनः समृद्धाः भवन्ति तथा तथा कार्यान्वितारः अपि समृद्धाः भवन्ति। आर्थिकं राष्ट्रियं च बलं वर्धमानं वर्तते" इति सः बोधितवान्।

“देशस्य सर्वेभ्यः भागेभ्यः प्रायः १.४ कोटिजनाः बेङ्गलूरुनगरे निवसन्ति, अतः नगरस्य उपरि दबावः न्यूनीकर्तव्यः । अतः राज्यस्य सर्वेषु भागेषु उद्योगानां स्थापनायाः वातावरणं निर्मातव्यम् । प्रायः ८,००० कोटिरूप्यकाणां सीएसआर-निधिः ग्रामीणशिक्षायाः कृते उपयोक्तव्यः” इति डी.सी.एम.शिवकुमारः सुझावम् अयच्छत्।