२०१६ तमे वर्षे प्रथमं हृदयप्रत्यारोपणं कृत्वा ३२ वर्षीयः अभियंता आगामिषु सप्तवर्षेषु पुनरावृत्तिः हृदयविफलतां प्राप्नोत्, बहुधा आस्पतेः च अभवत्, अन्ततः गतवर्षस्य डिसेम्बरमासे जटिलं पुनः प्रत्यारोपणं कृतवान्

डॉ. नागमलेश उ.म. डॉ. एस्टर हॉस्पिटलतः।

डॉ. नागमलेशः अवदत् यत्, "रोगस्य प्रत्यारोपणोत्तरपाठ्यक्रमे द्वितीयस्य शल्यक्रियायाः कारणेन महत्त्वपूर्णाः रक्तस्रावस्य घटनाः अपि च रक्त-पतला-औषधानां, अस्वीकारस्य च निरन्तर-आवश्यकता च अन्तर्भवति स्म । तथापि सावधानीपूर्वकं निरीक्षणेन नियमित-अन्तः-स्नायु-हृदय-बायोप्सी च, अस्य माध्यमस्य माध्यमेन एते आव्हानानि प्रभावीरूपेण प्रबन्धितानि आसन्।" निदेशक-हृदय विफलता, प्रत्यारोपण एवं एमसीएस कार्यक्रम, एस्टर अस्पताल।

द्वितीयस्य हृदयप्रत्यारोपणस्य अनन्तरं रोगी षड्मासान् यावत् अधिकं जटिलतां विना सम्पन्नवान् अस्ति।

रोगी कृते गत कतिचन वर्षाणि "चिकित्सा रोलरकोस्टर" एव अभवन् ।

रोगी अवदत्, "मम द्वितीयप्रत्यारोपणस्य आवश्यकता अस्ति इति ज्ञात्वा आघातः आसीत् तथापि मम सम्पूर्णे चिकित्सायात्रायां असाधारणः शल्यचिकित्सकदलः स्वसमर्थनं दत्तवान्। अहं अत्यन्तं कृतज्ञः अस्मि।