बेङ्गलूरु, बेङ्गलूरु आर्कडायोसिसस्य आर्चबिशप एमेरिटस् आल्फोन्सोस् मथियास् इत्यस्य बुधवासरे अत्र बेङ्गलूरुनगरस्य निजचिकित्सालये आयुःसम्बद्धरोगाणां कारणेन निधनं जातम् इति बेङ्गलूरु आर्कडायोसिजस्य अधिकारिणः अवदन्।

मथियसः ९६ वर्षीयः आसीत् इति अधिकारिणः अवदन्।

अन्तिमसंस्कारः जुलैमासस्य ११ दिनाङ्के भविष्यति इति अपि ते अवदन्।

आर्चबिशप एमेरिटस् इत्यस्य जन्म कर्णाटकस्य दक्षिणकनारामण्डलस्य पङ्गलाग्रामे १९२८ तमे वर्षे जूनमासस्य २२ दिनाङ्के अभवत् ।

सः डिएगो मथियास्, फिलोमेना डिसोजा इत्येतयोः चतुर्थः बालकः आसीत् ।

तस्य याजकपदयात्रा १९४५ तमे वर्षे जूनमासे आरब्धा यदा सः मङ्गलूरु-नगरस्य जेप्पु-नगरस्य सेण्ट्-जोसेफ्-सेमिनरी-विद्यालये सम्मिलितवान् ।

सः १९५४ तमे वर्षे अगस्तमासस्य २४ दिनाङ्के काण्डी-नगरे पुरोहितत्वेन अभिषिक्तः, फादर आल्फोन्सस् पङ्गला-चर्च-नगरे प्रथमं गम्भीरं मिस्सम् आचरितवान्, तस्य वर्षस्य अन्ते स्वस्य मूलग्रामं प्रत्यागतवान्

१९८६ तमे वर्षे सेप्टेम्बर्-मासस्य १२ दिनाङ्के बिशप् आल्फोन्सस् बेङ्गलूरु-नगरस्य आर्च्बिशपरूपेण नियुक्तः, १९८६ तमे वर्षे डिसेम्बर्-मासस्य ३ दिनाङ्के मेट्रोपोलिटन-आर्चबिशप्-पदं च स्वीकृतवान् ।

आर्च्बिशप् आल्फोन्सस् १९९८ तमे वर्षे प्रथागतनिवृत्तिवयसः षड्वर्षपूर्वं राजीनामा दातुं निश्चयं कृतवान् आसीत् ।

"२०२४ तमस्य वर्षस्य जुलै-मासस्य १० दिनाङ्के तस्य निधनेन एकस्य युगस्य समाप्तिः अभवत्, परन्तु तस्य विरासतः सः सुदृढाः संस्थासु, सः स्पृष्टेषु जीवनेषु, एतावता निष्ठया सेवां कृतवान् चर्च-मन्दिरेषु च जीवति" इति बेङ्गलूरु-नगरस्य आर्कडायोसिज्-संस्थायाः विज्ञप्तौ उक्तम्