न्यूयॉर्क [अमेरिका], भारतस्य पाकिस्तानस्य च ICC T20 विश्वकप-सङ्घर्षात् पूर्वं पौराणिकः भारतीयः क्रिकेट्-क्रीडकः सचिन् तेण्डुलकरः उभयोः दलयोः शुभकामनाम् अददात् तथा च ५०-ओवर-२०-ओवर-विश्वकप-क्रीडायां तेषां सर्वाणि संघर्षाणि अभवन् इति टिप्पणीं कृतवान् रोमाञ्चकं रोमाञ्चकं च ।

रविवासरे नासाउ काउण्टी अन्तर्राष्ट्रीयक्रीडाङ्गणे 'सुपर रविवासरः' भविष्यति यतः कट्टरप्रतिद्वन्द्वी भारतं पाकिस्तानं च स्वस्य बहुप्रतीक्षिते ICC T20 विश्वकपसङ्घर्षे संघर्षं करिष्यति, यत्र क्रीडायाः सुपरस्टारः प्रचुराः कार्ये सन्ति। आयर्लैण्ड्-विरुद्धं अष्टविकेटैः व्यापकं विजयं प्राप्य भारतं आत्मविश्वासेन, विजयस्य प्रचुरगतिञ्च उच्चैः सवारः भविष्यति। परन्तु पाकिस्तानदेशः अपरपक्षे क्रीडायां स्वस्य बृहत्तमं प्रतिद्वन्द्वी पराजय्य पराजयात् सह-आयोजकानाम् विश्वकप-नवकाशकानां च यूएसए-पर्यन्तं ब्लूस्-क्रीडां दूरीकर्तुं लक्ष्यं करिष्यति।

न्यूयोर्क-नगरे डीपी-विश्व-कार्यक्रमे मीडिया-सञ्चारमाध्यमेन सह वदन् सचिनः अवदत् यत्, "भारत-पाकिस्तान-विरुद्धं सर्वदा महती मेलनं रोमाञ्चकारी च अभवत् । तेषां विरुद्धं मम प्रथमः विश्वकप-सङ्घर्षः आस्ट्रेलिया-देशे एव आसीत् । तेषां विरुद्धं वयं यावत् डब्ल्यूसी-क्रीडाः क्रीडितवन्तः ।" are all exciting and have tight finishes which people have enjoyed to the T20 WC from 2022, एते सर्वे मेलाः कठिनाः रोमाञ्चकारीः च अभवन्, यद्यपि मम शुभकामना इच्छाः भारतं प्रति किञ्चित् अधिकाः भविष्यन्ति।"सचिनः रविशास्त्री इत्यनेन सह आयोजनस्य समये न्यूयॉर्कनगरे बालकानां कृते क्रिकेट्-किट्-वितरणं कृतवान्, बालकैः सह च, क्रीडायां स्वस्य अनुभवं च साझां कृतवान् सचिन् अपि युवावस्थायां स्वस्य दिवसान्, प्रायोजकेन प्रथमं किटं प्राप्तस्य दिवसस्य च स्मरणं कृतवान् ।

[{96727aa7-f96c-4819-9934-c7e2d9769762:इंट्राडमिन/एएनआई-20240608163114.jpeg}]

आईसीसी टी-२० विश्वकपस्य इतिहासे एतौ एशियायाः दिग्गजौ सप्तवारं मार्गं लङ्घितवन्तौ, भारतेन षट् वारं विजयः प्राप्तः, पाकिस्तानः केवलं २०२१ तमे वर्षे यूएई-देशे प्रबलः अभवत्, यत्र ते विराट् कोहली-नेतृत्वेन मेन्-इन्-ब्लू-क्लबस्य १० विकेटैः मर्दितवान् परन्तु अग्रिमे टी-२० डब्ल्यूसी-सङ्घर्षे आस्ट्रेलियादेशस्य जाम-युक्तस्य मेलबर्न्-क्रिकेट्-क्रीडाङ्गणस्य (MCG) सम्मुखे विराट्-मेन्-इन्-ब्लू-इत्येतयोः विजयः अभवत्, यत् अद्यपर्यन्तं सर्वोत्तम-टी-२०-क्रीडासु अन्यतमम् इति मन्यते १६० रनस्य रन-चेस् मध्ये भारतं ३१/४ आसीत् ततः विराट् हार्दिक पाण्ड्य इत्यनेन सह शतकेन सह कन्दुकं कन्दुकं निर्माय केवलं ५३ कन्दुकेषु ८२* इत्यस्य मास्टरक्लास् नॉकेन स्वस्य 'चेजमास्टर' इति स्थितिं सिद्धवान् , यस्मिन् १९ तमे ओवरे हरिस् रौफस्य प्रसवस्य उपरि बैकफुट् स्ट्रेट् षट् अपि अन्तर्भवति स्म, यस्य नाम आईसीसी इत्यनेन 'शॉट् आफ् द सेन्चुरी' इति नामाङ्कितम्१२ टी-२०-क्रीडासु भारतं नवक्रीडासु विजयं प्राप्तवान्, पाकिस्तानदेशः अधुना एव त्रीणि विजयं प्राप्तवान् ।

अस्मिन् क्रीडने क्रीडायाः केचन बृहत्तमाः तारकाः, बल्लेबाजाः च दृश्यन्ते । एकस्मिन् पार्श्वे विराटकोहली (११८ मेलनेषु ४,०३८ धावनाङ्काः) रोहितशर्मा (१५२ मेलनेषु ४,०२६) च प्रतिष्ठितयुगलं 'रो-को'-युगलं भविष्यति, अपरपक्षे कप्तानस्य बाबर आजमस्य (१२० रनात् ४,०६७ धावनाङ्काः) निरन्तरं युगलं भविष्यति मेलनेषु, सर्वोच्चः टी-२० रन-प्राप्तः) तथा मोहम्मद रिज्वान् (९९ मेलनेषु ३,२१२ रन-प्राप्तिः) च । अस्मिन् भारीभारयुद्धे कोऽपि विजयं प्राप्तुं शक्नोति स्म, परन्तु यदि ते सर्वे बल्लेबाजीं, क्रिकेट्, क्रीडायाः मृतकठिनप्रशंसकाः च विजयं प्राप्नुयुः इति न संशयः

इदं गति-बैटरी-युद्धम् अपि अस्ति, एकस्मिन् पार्श्वे शाहीनशाह-अफ्रीदी, हरिस-रौफ-नसीम-शाह-योः रोमाञ्चकारी, द्रुतगतिः, उग्रः च पङ्क्तिः अस्ति, ये बहुषु अवसरेषु, भारतीय-बल्लेबाजान् स्व-गति-द्वारा कष्टं कृतवन्तः |. परन्तु अपरपक्षे सम्भवतः विश्वस्य सर्वोत्तमः गतिः भारतस्य जसप्रीत बुमराहः अस्ति, यः गतवर्षे चोटतः क्रीडायां प्रत्यागमनात् आरभ्य तप्तरूपे अस्ति, सः ५० ओवरेषु विश्वकपं, इण्डियन प्रीमियरलीगं (IPL) च स्थापयति ) २०-२० विकेट् गृहीत्वा अग्निम् अयच्छत् । तस्य पूरकत्वेन नूतनकन्दुकविशेषज्ञः मोहम्मदसिराजः, यॉर्कर-स्विंग्-विशेषज्ञः आर्षदीपसिंहः, सर्वपक्षीयः हार्दिकपाण्ड्या च सन्ति, ये बृहत्क्रीडासु उत्तमं प्रदर्शनं कर्तुं स्वगत्या, क्षमतया च पाकिस्तानदेशं दबावे अपि स्थापयितुं शक्नुवन्ति स्पिनर् रविन्द्र जडेजा, अक्षर पटेल च स्वस्य बल्लेबाजीं कृत्वा गभीरं योजयन्ति, युजवेन्द्र चहलः कुलदीप यादवः च विशेषज्ञस्पिनररूपेण कस्यापि दलस्य अन्तः गन्तुं शक्नुवन्ति।हार्दिकस्य १४० कि.मी.प्रतिघण्टागत्या त्रिचतुः ओवराणि गेन्दबाजीं कर्तुं क्षमता, बल्लेन सह परिष्करणक्षमता च भारतं क्रीडायां कियत् उत्तमं प्रदर्शनं करोति इति परिभाषयिष्यति। तस्य अतिरिक्तं बल्लेबाजीपङ्क्तौ यशस्वीजयसवालः, ऋषभपन्तः, संजु सैमसनः, शिवमदुबे, प्रथमक्रमाङ्कस्य टी-२०-आइ-क्रीडकः सूर्यकुमारयादवः इत्यादयः शक्तियुक्ताः बल्लेबाजाः सन्ति, ये सर्वे विशालषट्कान् भङ्गयितुं, बृहत्-नॉक-क्रीडां कर्तुं च समर्थाः सन्ति

पाकिस्तानस्य दबावं भिजयितुं क्षमता परीक्षिता भविष्यति। विश्वकप-क्रीडायां नवोदित-दलस्य अमेरिका-विरुद्धं सुपर-ओवर-क्रीडायाः तनावे, दबावे च वशीकृत्य तेषां बृहत्तमाः प्रतिद्वन्द्विनः तान् परीक्षिष्यन्ति |. पाकिस्तानस्य बाबर-रिजवानस्य उपरि अतिनिर्भरतां न्यूनीकर्तुं भविष्यति तथा च फखरजमानः, शदाबखानः, इफ्तिखार अहमदः इत्यादयः अस्मिन् बृहत्क्रीडायां पदाभिमुखीभवितुं प्रवृत्ताः भविष्यन्ति। रिजवान-बाबरयोः अपि अन्यत् कार्यं हस्ते भविष्यति, यत् तेषां हड़ताल-दरं नियन्त्रणे स्थापयितुं, यतः कदाचित् अत्यन्तं रूढिवादीत्वस्य कारणेन एतयोः युगलयोः आलोचना अभवत् पूर्वं भारतस्य अन्यविपक्षस्य च विरुद्धं पाकिस्तानस्य कृते एकहस्तेन मेलनानि जित्वा पाकिस्तानस्य प्रशंसितस्य गतिबैटरी न्यूयॉर्कस्य अज्ञातपरिस्थितौ विश्वस्तरीयभारतीयपङ्क्तिः परीक्षिता भविष्यति।

भारत दस्ता : रोहित शर्मा(ग), विराट कोहली, ऋषभ पंत(व), सूर्यकुमार यादव, शिवम दुबे, हार्दिक पाण्ड्या, रविन्द्र जडेजा, अक्षर पटेल, जसप्रीत बुमराह, आर्षदीप सिंह, मोहम्मद सिराज, युजवेन्द्र चहल, संजू सैमसन, कुलदीप यादव , यशस्वी जायसवालपाकिस्तान दस्ता : मोहम्मद रिजवान(w), बाबर आजम(ग), उस्मान खान, फखर ज़मान, शदाब खान, आजम खान, इफ्तिखार अहमद, शाहीन अफ्रीदी, हरिस रौफ, नसीम शाह, मोहम्मद अमीर, इमाद वसीम, अबरार अहमद, सैम अयूब , अब्बास अफ्रीदी।