बुडापेस्ट्-नगरे पोल्याक् इमरे तथा वर्गा जानोस् मेमोरियल् २०२४ कुश्तीप्रतियोगितायां भारतीयमल्लयुद्धे अन्तिमपङ्गलः अंशु मलिकः च स्वस्वक्रीडासु रजतपदकं प्राप्तवन्तौ, इक्काग्राप्लरः विनेशफोगाट् च रिक्तः अभवत्

महिलानां ५३ किलोग्रामवर्गस्य अन्तिमस्पर्धायां स्वीडेन्देशस्य जोन्ना मालम्ग्रेन् इत्यनेन सह पङ्घल् ४-० इति स्कोरेन पराजितः अभवत् । १९ वर्षीयः भारतः २०२१ विश्वचैम्पियनशिप्स् कांस्यपदकविजेत्री कटार्जिना क्राउचिक् ३-१ इति स्कोरेन पराजयित्वा शिखरसङ्घर्षे स्वस्थानं मुद्रितवती।

भारतस्य कृते पेरिस् २०२४ ओलम्पिककोटा प्राप्तवान् अंशु मलिकः केक्सिन् हाङ्ग् इत्यनेन सह १-१२ इति स्कोरेन पराजितः अभवत् ।

अंशुः सेमीफाइनल्-क्रीडायां चीनस्य वर्तमानविश्वविजेता क्यूइ झाङ्ग्-इत्येतत् २-१ इति स्कोरेन स्तब्धं कृत्वा अन्तिमपर्यन्तं गतवान् । सा तनावपूर्णे क्वार्टर्-सङ्घर्षे मोल्डोवा-नगरस्य पूर्वविश्वविजेता अनास्तासिया निचिताम् अपि ६-५ इति स्कोरेन पराजितवती ।

परन्तु द्विवारं विश्वचैम्पियनशिपपदकविजेता विनेशफोगाट् महिलानां ५० किलोग्रामभारवर्गस्य क्वार्टर्फाइनल्-क्रीडायां चीनदेशस्य जियाङ्गझू-इत्यनेन सह ५-० इति स्कोरेन पराजयं प्राप्य पुनः रिपेचेज्-परिक्रमे गन्तुं न शक्तवान्

एतावता भारतेन बुडापेस्ट्-क्रमाङ्कन-श्रृङ्खलायां त्रीणि रजतपदकानि प्राप्तानि, यत्र गुरुवासरे पुरुषाणां ५७ किलोग्राम-फ्रीस्टाइल्-क्रीडायां पदकं प्राप्तवान् अमनसेहरावतः अपि अस्ति

२०२३ तमस्य वर्षस्य एशिया-विजेता, बुडापेस्ट्-कुश्ती-क्रमाङ्कन-श्रृङ्खलायां पुरुषाणां ५७ किलोग्राम-अन्तिम-क्रीडायां पूर्वविश्वविजेता, रियो-२०१६-ओलम्पिक-रजतपदकविजेता जापानस्य रेइ हिगुची-विरुद्धं १-११ इति स्कोरेन पराजितः

प्रचलति स्पर्धा पेरिस् २०२४ ओलम्पिकस्य पूर्वं अन्तिमकुश्तीक्रमाङ्कनश्रृङ्खला अस्ति । ग्राप्लर्-क्रीडकाः अस्मिन् मेलने अंकं अर्जयिष्यन्ति, येन तेषां क्रमाङ्कनं निर्धारितं भविष्यति । अन्ततः आगामिनि ग्रीष्मकालीनक्रीडायाः कृते ओलम्पिककोटा प्राप्तानां मल्लानां सीडिंग् इत्यस्य निर्णयः क्रमाङ्कनेन भविष्यति।

अधुना भारतेन पेरिस् २०२४ ओलम्पिकक्रीडायाः कृते कुलम् षट् कोटाः प्राप्ताः - महिलानां मल्लयुद्धे पञ्च, पुरुषाणां मुक्तशैल्याः च एकः ।