मुम्बई, बीसीसीआई सचिवः जयशाहः शुक्रवासरे तान् दावान् अङ्गीकृतवान् यत् बोर्डेन भारतस्य मुख्यप्रशिक्षकस्य पदं ग्रहीतुं पूर्वस्य आस्ट्रेलियादेशस्य क्रिकेट्-क्रीडकस्य समीपं गतम्, एतत् पदं आगामिमासे टी-२० विश्वकपस्य अनन्तरं राहुलद्रविद् इत्यस्य प्रस्थानानन्तरं रिक्तं वर्तते। तदनन्तरं शून्यं भवति । शून्यं भविष्यति।

द्रविडः तृतीयकार्यकालस्य रुचिं न लभते इति बोर्डं ज्ञापितवान् इति कथ्यते तथापि रिकी पोण्टिङ्ग्, जस्टिन लैङ्गर् इत्यादयः पूर्व-ऑस्ट्रेलिया-क्रीडकाः उच्चस्तरीयपदस्य आवेदनानि अङ्गीकृतवन्तः इति दावान् कृतवन्तः

शाहः विज्ञप्तौ उक्तवान् यत्, "न अहं वा बीसीसीआई वा कस्यापि पूर्वस्य आस्ट्रेलिया-देशस्य क्रिकेट्-क्रीडकस्य समीपं प्रशिक्षण-प्रस्तावः न गतवान् । केषुचित् मीडिया-विभागेषु प्रचलिताः प्रतिवेदनाः सर्वथा मिथ्याः सन्ति।

पोण्टिङ्ग्, लैङ्गर् च क्रमशः दिल्ली कैपिटल्स् तथा लखनऊ सुपर जाइन्ट्स् इत्येतयोः मुख्यप्रशिक्षकत्वेन इण्डियन प्रीमियरलीग् इत्यस्मिन् सम्बद्धौ स्तः ।

शाहः अवदत् यत्, "अस्माकं राष्ट्रियदलस्य कृते योग्यं प्रशिक्षकं अन्वेष्टुं सावधानीपूर्वकं सम्यक् च प्रक्रिया अस्ति। वयं भारतीयक्रिकेटसंरचनायाः गहनबोधं येषां व्यक्तिनां पहिचाने केन्द्रीकृताः स्मः, ये च पङ्क्तिद्वारा उत्थिताः सन्ति " सः सूचितवान् यत् कोऽपि द्रविडस्य भवितुम् अर्हति उत्तराधिकारी । एकः भारतीयः ।

बीसीसीआई सचिवः अपि अवदत् यत् भारतीयघरेलुक्रिकेट् विषये गहनं ज्ञानं भवति चेत् अग्रिमप्रशिक्षकस्य नियुक्तेः महत्त्वपूर्णेषु मापदण्डेषु अन्यतमः भविष्यति।

सः अवदत् यत् 'वास्तवमेव टीम इण्डिया अग्रिमस्तरं प्रति नेतुम्' एषा अवगमनं महत्त्वपूर्णा भविष्यति।

सम्प्रति कोलकाता-नाइट् राइडर्स्-क्लबस्य मार्गदर्शकः पूर्वबल्लेबाजः गौतमगम्भीरः अस्य पदस्य शीर्षस्थानेषु अन्यतमः इति गण्यते ।