चेन्नै, राज्यस्वामित्वयुक्ता भारतसञ्चर निगम लिमिटेड् इत्यनेन शुक्रवासरे उक्तं यत् सा IX.2 चरणस्य परियोजनायाः अन्तर्गतं 4G सेवानां प्रारम्भार्थं सज्जीभवति, चेन्नै, तिरुवल्लूर कञ्चीपुरम्, चेङ्गलपट्टू जिल्हेषु, शीघ्रमेव।

फेज IX.2 परियोजनायाः अन्तर्गतं कम्पनी २,११४ 4G गोपुराणि स्थापयिष्यति येषां कृते चतुर्णां जिल्हेषु कार्यं प्रचलति।

आधिकारिकविज्ञप्तौ दूरसंचारप्रमुखेन उक्तं यत् अद्य तिरुवल्लूरमण्डले विभिन्नेषु स्थानेषु ४जीसेवाः प्रारब्धाः।

4G Saturation परियोजनायाः अन्तर्गतं एतत् महत्त्वपूर्णं कदमम् 'मेक इन इण्डिया' इति उपक्रमस्य अन्तर्गतं विकसितस्य अत्याधुनिकप्रौद्योगिक्याः उपयोगं करोति ।

परियोजनायाः वित्तपोषणं केन्द्रस्य सार्वभौमिकसेवादायित्वनिधिना (USO) कोषेण कृता अस्ति तथा च परियोजनायाः व्ययः १६.२५ कोटिरूप्यकाणि इति वक्तव्ये उक्तम्।

एषः माइलस्टोन् ग्राम्य-दूरस्थक्षेत्रेषु नागरिकान् सशक्तीकरणाय च डिजिटल-विभाजनस्य सेतुम् अङ्गीकारं कर्तुं कम्पनीयाः प्रयत्नस्य महत्त्वपूर्णं कदमम् अस्ति

बीएसएनएल चेन्नई टेलिफोन्स् मुख्यमहाप्रबन्धकः पापा सुधाकरा रावः एकस्मिन् कार्यक्रमे तिरुवल्लूर् मण्डले 4जी सेवानां प्रारम्भस्य नेतृत्वं कृतवान्।