नवीदिल्ली, वीजासेवाप्रदाता बीएलएस इन्टरनेशनल् सर्विसेज इत्यनेन मंगलवासरे iData Danışmanlık Ve Hizmet Dış Ticaret Anonim Şirketi तथा तस्य पूर्णस्वामित्वयुक्तानां सहायककम्पनीनां (iDATA) इत्यस्य शतप्रतिशतभागस्य अधिग्रहणं प्रायः ७२० कोटिरूप्यकाणां कृते सम्पन्नस्य घोषणा कृता।

अधिग्रहणं BLS International FZE तथा BLS International Holding Anonim Şirketi इत्येतयोः माध्यमेन कृतम् । BLS International FZE BLS इत्यस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी अस्ति यदा BLS International Holding Anonim Şirketi BLS International FZE इत्यस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी अस्ति

बीएलएस इत्यनेन आन्तरिकसञ्चयस्य ऋणस्य च माध्यमेन वित्तपोषितस्य प्रायः ७२० कोटिरूप्यकाणां समग्रविचारार्थं आईडाटा इत्यस्मिन् शतप्रतिशतभागस्य अधिग्रहणं सम्पन्नम् इति विज्ञप्तौ उक्तम्।

iDATA इत्यनेन CY2023 तमे वर्षे प्रायः 246 कोटिरूप्यकाणां राजस्वं, 144 कोटिरूप्यकाणां EBITDA च प्राप्तम्, यथा तस्य लेखापरीक्षितसमेकितवित्तीयवित्तपोषणम्।

iDATA एकः तुर्की-आधारितः खिलाडी अस्ति यः विभिन्नसरकारेभ्यः वीजाप्रक्रियाकरणं वाणिज्यदूतावाससेवां च प्रदाति, १५-प्लस् देशेषु स्वस्य ३७-प्लस् वीजा-अनुप्रयोगकेन्द्राणां (VAC) माध्यमेन, जर्मनी, इटली, चेकगणराज्यस्य कूटनीतिकमिशनस्य सेवां करोति

बीएलएस अन्तर्राष्ट्रीयसेवासहप्रबन्धनिदेशकः शिखरअग्रवालः अवदत् यत्, "iDATA विगत १५ वर्षेभ्यः कतिपयेषु भूगोलेषु कार्यं कुर्वन् एकः आलाः विशेषः च खिलाडी अस्ति तथा च ग्राहकसर्वकारैः सह सार्थकं गहनमूलं च सम्बन्धं निर्मितवान् अस्ति।

एतत् अधिग्रहणं वीजा-वाणिज्यदूतावास-सेवासु प्रमुख-अन्तर्राष्ट्रीय-क्रीडकेषु अन्यतमत्वेन समग्र-बीएलएस-संस्थायाः स्थितिं अधिकं सुदृढां करिष्यति इति नवीदिल्ली-मुख्यालयस्य कम्पनी विज्ञप्तौ उक्तवती

iDATA इत्यस्य विद्यमानाः सम्झौताः कार्यालयानि च विश्वे ६६ देशेषु BLS इत्यस्य जालपुटे संरेखिताः भविष्यन्ति, येन BLS यूरोपे अधिकग्राहकसर्वकाराणां सेवां कर्तुं समर्थः भविष्यति यत्र iDATA प्रबलः खिलाडी अस्ति

लेनदेनं ९ जुलै २०२४ तः तत्क्षणमेव बीएलएस-सङ्घस्य ईपीएस (प्रति-शेयर-उपार्जनम्) अभिवृद्धिः भविष्यति ।

"अधिग्रहणेन बीएलएसः यूरोपे नूतनग्राहकसर्वकारैः सह सम्बन्धं निर्मातुं, अस्माकं दृश्यतां वर्धयितुं, विपण्यभागं च समेकयितुं च समर्थः भविष्यति। वयं अस्माकं वित्तीयप्रदर्शने सकारात्मकं योगदानं दातुं तथा च अस्माकं मार्जिनेषु लक्ष्यमाणरूपेण सुधारं कर्तुं, संयुक्तसहकार्यस्य पृष्ठे, एतत् रणनीतिकं कदमम् प्रत्याशामः उभयोः कम्पनीयोः" इति बीएलएसः अवदत् ।

२००५ तमे वर्षे स्थापितं बीएलएस इन्टरनेशनल् सर्विसेज द्वितीयं बृहत्तमं अन्तर्राष्ट्रीयं वीजा एकं वाणिज्यदूतावाससेवाप्रदाता अस्ति तथा च ४६ तः अधिकैः ग्राहकसर्वकारैः सह कार्यं करोति । अद्यपर्यन्तं वैश्विकरूपेण बीएलएस-संस्थायाः ३६ कोटिभ्यः अधिकानि आवेदनपत्राणि संसाधितानि सन्ति ।

बीएलएसस्य शेयर्स् बीएसई इत्यत्र ३७७.३५ रुप्यकेषु प्रत्येकं मूल्ये समाप्तः, सोमवासरात् १.७७ प्रतिशतं अधिकः।