मुम्बई, बृहन्मुम्बई नगरनिगमेन मंगलवासरे विद्यालयानां महाविद्यालयानाञ्च समीपे तम्बाकू-उत्पादानाम् विक्रयणं कुर्वतां विक्रेतृणां विरुद्धं दमनं कृतम्, तथा च ९३.५ किलोग्रामाः एतादृशाः वस्तूनि जप्ताः।

नागरिकसंस्थायाः विज्ञप्तौ उक्तं यत् एफ (उत्तर) वार्डकार्यालयस्य दलेन छापामारी कृता, चत्वारि प्रतिष्ठानानि - एकं तम्बाकू-दुकानम्, त्रीणि अस्थायी-हॉकिंग्-स्टालानि च निरुद्धानि।

वार्डकार्यालयेन कोकानगरस्य एमएचएडीए कालोनी, प्रियदर्शनी विद्यालयः, एस के रॉयल विद्यालयः, शिवाजीनगरस्य साधना विद्यालयः, मतुंगानगरस्य रुइया महाविद्यालयः, पोदर महाविद्यालयः, पञ्चनगरे वीरमाता जिजाबाई प्रौद्योगिकीसंस्था (वीजेटीआई) इत्यादीनि विभिन्नस्थानेषु छापेमारीं कर्तुं वार्डकार्यालयेन द्वौ दलौ निर्मिताः उद्यानानि, महेश्वरी उद्यन् च इति उक्तम्।

बीएमसी इत्यनेन सिगरेट्, बीडी, गुटखा, अन्ये तम्बाकूयुक्ताः पदार्थाः च समाविष्टाः ९३.५ किलोग्रामाः तम्बाकू-उत्पादाः जप्ताः इति विज्ञप्तौ उक्तम्।

तम्बाकू नियन्त्रण अधिनियमस्य धारा ४ विद्यालयानां, महाविद्यालयानाम्, अन्येषां शैक्षणिकसंस्थानां च समीपे तम्बाकू-उत्पादानाम् विक्रयणं वा स्वामित्वं वा निषिद्धं करोति, तथा च एतत् अभियानं विद्यालय-महाविद्यालय-परिसरं तम्बाकू-मुक्तं कर्तुं बीएमसी-संस्थायाः सततं प्रयत्नस्य भागः अस्ति, इति योजितम्।