हैदराबाद, तेलङ्गानानगरस्य राज्यसञ्चालितखननकर्ता, सिङ्गरेनी कोलियरीज इत्यस्य पूर्वबीआरएस-शासनकाले "लूटः" आर्थिकरूपेण च "नष्टः" इति आरोपं कृत्वा केन्द्रीयमन्त्री जी किशन रेड्डी शनिवासरे वर्तमानकाङ्ग्रेससर्वकारेण अस्य विषयस्य जाँचं कर्तुं आग्रहं कृतवान्।

सिङ्गरेनी तेलङ्गाना-सर्वकारस्य भारतसर्वकारस्य च संयुक्तरूपेण ५१:४९ इक्विटी-आधारेण अङ्गारखनन-कम्पनी अस्ति ।

२०१४ तमे वर्षे तेलङ्गाना-राज्यस्य गठनेन सह यदा बीआरएस-सङ्घः सत्तां प्राप्तवान् तदा तस्य ३५०० कोटिरूप्यकाणां बैंकनिक्षेपाः आसन् इति अङ्गारखानमन्त्री रेड्डी अत्र पत्रकारसम्मेलने अवदत्।

परन्तु, पूर्वमुख्यमन्त्री के चन्द्रशेखररावस्य (केसीआर) "अहंकारी, अनियमितं, अव्यवस्थितं च प्रशासनं, अत्यधिकहस्तक्षेपं च" इति कारणेन अधुना कम्पनी ऋणग्रस्ता अस्ति इति सः आरोपितवान्।

तेलङ्गाना-सर्वकारस्य सिङ्गरेनी-महोदयस्य कृते ३०,००० कोटिरूप्यकाणि (बकाया) ऋणी इति दावान् कृत्वा सः अवदत् यत् अस्य दोषी बीआरएस-संस्थायाः भवति। सिङ्गरेनी-नगरस्य कर्मचारीसङ्घः एतत् स्पष्टं कुर्वन्ति ।

सः अपि आरोपितवान् यत् बीआरएस-विधायकाः अन्ये च नेतारः सिङ्गरेनी-भूमिषु तस्य क्वार्टर्-स्थानेषु च "केसीआर-परिवारस्य सदस्यानां आदेशानुसारं" स्थानान्तरणस्य "उपयोगं" कृतवन्तः ।

केसीआर इत्यनेन २०१५ तमे वर्षे सिङ्गरेनी इत्यस्मै आवंटिते ओडिशानगरस्य नैनीकोयलाखण्डे उत्पादनं ग्रहीतुं किमर्थं न चर्चा कृता इति किशनरेड्डी इत्यनेन पृष्टम्।

नैनी अङ्गारखण्डे एतावता उत्पादनं न आरब्धम् इति सः अवदत्।

"केसीआर, केसीआर परिवारः, तस्य दलः, तस्य मन्त्रिणः, तस्य विधायकाः एव सिङ्गरेनीं लुण्ठितवन्तः, आर्थिकविनाशं च कृतवन्तः। अहं वर्तमानं (तेलाङ्गाना) सर्वकारं पृच्छामि। यदि भवतः सिङ्गरेनी, सिङ्गरेनी कार्यकर्तारः, तेलङ्गाना-विकासः च प्रति किमपि प्रेम अस्ति तर्हि अहं अस्मि।" विगतदशवर्षेषु टीआरएसस्य सिङ्गरेनी इत्यस्य आर्थिकविनाशस्य वा राजनैतिकहस्तक्षेपस्य वा लुण्ठनस्य वा व्यापकजागृतिः, न्यायिकजाँचः इति आग्रहं कृत्वा" इति सः अवदत्।

तेलङ्गानादेशस्य सत्ताधारी काङ्ग्रेसपक्षः अपि बीआरएस-सदृशः इति आरोपयन् सः अवदत् यत् सीएम रेवन्थ रेड्डी इत्यनेन "कियत् भूमिः लुण्ठिता, सीएसआर-निधिः कुत्र प्रयुक्ता, कथं लुण्ठनम् अभवत्, सिङ्गरेनी-विधेयकानाम् उपयोगः विलासपूर्ण-वस्तूनाम् कृते कथं कृतः" इति व्यापक-अनुसन्धानस्य आदेशः दातव्यः । यदि सः निष्कपटः अस्ति।

आवश्यके सति ४९ प्रतिशतं भागधारकत्वेन सः केन्द्रस्य पक्षतः राज्यसर्वकाराय अस्मिन् विषये पत्रं लिखिष्यति इति किशनरेड्डी अवदत्।

केन्द्रे एनडीए-सर्वकारः कम्पनीं निजीकरणं करिष्यति इति पूर्वं बीआरएस-संस्थायाः आरोपस्य उल्लेखं कृत्वा सः अवदत् यत् पीएम नरेन्द्रमोदी इत्यनेन सिङ्गरेनीक्षेत्रे रामगुण्डम-नगरस्य भ्रमणकाले स्पष्टं कृतम् यत् सर्वकारीय-कोयलाखनन-संस्थायाः निजीकरणं न भविष्यति | .

सः एनडीए-सर्वकारः सिङ्गरेनी-कार्यकर्तृणां हिताय कार्यं करिष्यति इति प्रतिपादितवान् ।

खानिः जनानां सन्ति इति सर्वोच्चन्यायालयस्य निर्णयस्य भावनायां केन्द्रं पारदर्शकरूपेण अङ्गारखानानां नीलामीकरणं कुर्वन् अस्ति, तेषां आवंटनं सनक-आलम्बनानुसारं न कर्तव्यम् इति सः अवदत्।

सः अवदत् यत् एतावता अङ्गारखाननिलामस्य नवपरिक्रमेषु प्रायः ३७,००० कोटिरूप्यकाणि साकाराः अभवन्।

परन्तु अङ्गारखानानां नीलामसमये केन्द्रं किमपि धनं न प्राप्नोति, राज्यसर्वकारेभ्यः रॉयल्टी प्राप्यते इति च सः अवदत्।

सिङ्गरेनी इत्यस्य लाभः मुक्तनिलामस्य माध्यमेन अपि भविष्यति न तु नामाङ्कनस्य आधारेण इति सः अजोडत्।

किशन रेड्डी इत्यस्य बीआरएस इत्यस्य उपरि आक्रमणं सिङ्गरेनी इत्यस्मै कोयलाखण्डानां आवंटनस्य विषये विपक्षदलस्य सत्ताधारी काङ्ग्रेसस्य च मध्ये प्रचलति शब्दयुद्धस्य पृष्ठभूमितः अभवत्।

बीआरएस-नेता के टी रामा रावः शनिवासरे एक्स-पत्रिकायां प्रकाशितेन पोस्ट्-मध्ये अवदत् यत्, "तेलाङ्गाना-नगरस्य सम्पत्ति-अधिकार-सम्पदां बंधक-स्थापनस्य विषये काङ्ग्रेस-भाजपा-योः अपराधे भागीदारौ स्तः।

सीएम रेड्डी इत्यनेन आरोपः कृतः यत् यदा रामरावस्य पिता चन्द्रशेखररावः मुख्यमन्त्री आसीत् तदा सिङ्गरेनी इत्यस्य अङ्गारखण्डद्वयं निजीकम्पनीद्वयाय "विक्रयितम्" इति।

तेलङ्गाना-सर्वकारेण किशन-रेड्डी-इत्यनेन आग्रहः कृतः यत् सिङ्गरेनी-नगराय गोदावरी-जलग्रहणक्षेत्रे आरक्षणकोटा-अन्तर्गतं कोयलाखण्डाः आवंटिताः भवेयुः, नीलाम-प्रक्रियायां भागं न गृह्णीयुः |.