मुख्यमन्त्री नीतीशकुमारः मृतानां परिवारेभ्यः शोकं प्रकटितवान्, तथैव प्रभावितपरिवारेभ्यः प्रत्येकं ४ लक्षरूप्यकाणां क्षतिपूर्तिं दातुं जिलाधिकारिभ्यः अपि निर्देशं दत्तवान्।

सः अस्मिन् कठिने समये प्रभावितपरिवारेभ्यः स्वस्य समर्थनस्य आश्वासनं दत्तवान्, प्रतिकूलमौसमस्य परिस्थितिषु च जनसमूहं सतर्कः भवितुम् आग्रहं कृतवान्।

जुलै-मासस्य प्रथमे दिनाङ्के औरंगाबाद-नगरे विद्युत्प्रहारेन द्वौ जनाः मृतौ, एकः बक्सर-नगरे, एकः भोजपुर-नगरे, एकः रोहतास्-नगरे, एकः भागलपुर-नगरे, अन्यः दरभंगा-नगरे च मृतः ।

३ जुलै दिनाङ्के भागलपुरे विद्युत्प्रहारकारणात् एकः, पूर्वचम्पारणे एकः, दरभङ्गे एकः, नवादानगरे एकः जनः मृतः ।

६ जुलै दिनाङ्के जहानाबादनगरे विद्युत्प्रहारकारणात् त्रयः जनाः, मधेपुरानगरे द्वौ, पूर्वचम्पारणनगरे एकः, रोहतासनगरे एकः, सारणनगरे एकः, सुपौलनगरे एकः जनाः मृताः।

७ जुलै दिनाङ्के कैमूर्-नगरे विद्युत्प्रहारेन पञ्च, नवादा-नगरे त्रीणि, रोहतास्-नगरे द्वौ, औरंगाबाद-जमुई-सहरसा-मण्डलेषु एकैकस्य जनाः मृताः