पटना, बिहारे विगत २४ घण्टेषु विद्युत्प्रहारेन द्वादश जनाः मृताः इति सोमवासरे आधिकारिकवक्तव्ये उक्तम्।

अनेन सह जुलै-मासस्य प्रथमदिनात् आरभ्य विद्युत्प्रहारेन मृतानां कुलसंख्या ४२ अभवत् ।तेषु रविवासरे मृताः १० जनाः, शनिवासरे मृताः नव जनाः च सन्ति

मुख्यमन्त्रीकार्यालयेन (सीएमओ) जारीकृते वक्तव्ये जमुई-कैमूर-नगरयोः त्रीणि-नवीनमृत्युः ज्ञाता, तदनन्तरं रोहतास्-नगरे यत्र द्वौ जनाः मृताः, सहरसा-सारण-भोजपुर-गोपालगञ्ज-नगरेषु एकैकस्य जनानां मृत्युः अभवत्

सीएम नीतीशकुमारः मृत्योः विषये शोकं प्रकटयन् मृतकस्य निकटजनानाम् कृते ४ लक्षरूप्यकाणां अनुग्रहस्य घोषणां कृतवान्।

सः जनानां कृते आह्वानं कृतवान् यत् ते वज्रपातस्य समये सजगाः भवन्तु, अन्तःगृहे एव तिष्ठन्तु इति। आपदाप्रबन्धनविभागेन निर्गतपरामर्शानां अनुसरणं कर्तुं जनान् अपि आग्रहं कृतवान्।

फरवरीमासे विधानसभायां प्रस्तुतस्य २०२३-२४ तमस्य वर्षस्य बिहार-आर्थिकसर्वक्षणस्य अनुसारं २०२२ तमे वर्षे विद्युत्-वज्र-तूफान-सम्बद्धानां ४०० जनानां मृत्युः अभवत् ।सर्वतोऽपि गया (४६), भोजपुर (२३) नवादा-नगरेभ्यः मृत्योः सूचना अभवत् (२१) ।

२०१८ तः २०२२ पर्यन्तं राज्ये विविधप्राकृतिकविपदानां दुर्घटनानां च कारणेन ९६८७ जनाः मृताः इति सर्वेक्षणप्रतिवेदने उक्तम्।

२०२२-२०२३ तमे वर्षे डुबनेन (१,१३२) सर्वाधिकं मृत्योः संख्या अभवत्, तदनन्तरं मार्गदुर्घटना (६५४) विद्युत्प्रहारस्य (४००) च अभवत् ।

तत्र उक्तं यत्, "बिहारेन २०२२-२०२३ मध्ये आपदाप्रबन्धनार्थं ४३०.९२ कोटिरूप्यकाणि विनियोजितानि, यत्र बृहत्तमः भागः विद्युत्, डुबकी इत्यादीनां स्थानीयविपदानां प्रति (२८५.२२ कोटिरूप्यकाणि) गतवान्।