पटना, बिहारे सेतुपतनस्य अन्यः उदाहरणः अग्रे आगतः, येन एकसप्ताहात् किञ्चित् अधिके काले राज्यात् एतादृशी घटना पञ्चमः अभवत्।

राज्यस्य उत्तरान्ते स्थितस्य मधुबनीमण्डलस्य भेजापुलिसस्थानक्षेत्रात् नेपालसीमाभिः सह नवीनतमघटना ज्ञाता अस्ति।

७५ मीटर् दीर्घस्य सेतुस्य निर्माणं न्यस्तस्य ग्रामीणकार्यविभागस्य सूत्रैः कतिपयदिनानि पूर्वं एकः स्तम्भः प्रक्षालितः इति पुष्टिः कृता तथापि अधिकारिणः अस्य घटनायाः विषये कठिनं अधरं कृतवन्तः।

ते अवदन् यत् नेपालस्य जलग्रहणक्षेत्रेषु प्रचण्डवृष्ट्याः कारणात् भूतहीनद्याः उपरि प्रायः ३ कोटिरूप्यकाणां व्ययेन सेतुः निर्मितः अस्ति।

सूत्रेषु दावितं यत् जिलाप्रशासनं विषयस्य अन्वेषणं कृत्वा स्वस्य प्रतिवेदनं दातुं कथितं यदा सम्बन्धितठेकेदारं शीघ्रमेव संरचनायाः मरम्मतं कर्तुं निर्देशः दत्तः अस्ति।

वर्षद्वयाधिकं यावत् निर्मितस्य पतितस्य सेतुस्य एकः भिडियो वायरल् अभवत्।

राज्यसभायां विपक्षस्य नेता तेजस्वी यादवः नीतीशकुमारसर्वकारे परोक्षं स्वाइप् कृत्वा एक्स इत्यत्र विडियो साझां कृतवान्।

"बिहारे अन्यः सेतुः पतितः। भवान् ज्ञातवान् वा? यदि न तर्हि किमर्थम् इति अनुमानं कुरुत" इति राजदनेता, यः पूर्व-उप-सी.एम.

गतसप्ताहे अररिया, सिवान, पूर्वचम्पारणमण्डलेभ्यः सेतुपतनस्य एकैकं घटना ज्ञाता, गुरुवासरे किशनगञ्जे अपि एतादृशी एव दुर्घटना अभवत्।