नवीदिल्ली, सर्वोच्चन्यायालये बिहारसर्वकाराय संरचनात्मकलेखापरीक्षां कर्तुं, निष्कर्षाणाम् आधारेण सुदृढीकरणं वा ध्वस्तं वा सेतुनां पहिचानाय विशेषज्ञसमित्याः स्थापनायाः निर्देशान् याच्य पीआईएल दाखिलः अस्ति।

बिहारस्य सिवान, सारण, मधुबनी, अररिया, पूर्वचम्पारण, किशनगंज जिल्हेषु पखवाडाधिकेषु सेतुपतनस्य दश घटनाः ज्ञाताः सन्ति। अनेकेषां दावानुसारं प्रचण्डवृष्ट्या एतेषु घटनासु योगदानं भवितुम् अर्हति इति ।

अधिवक्ता याचिकाकर्ता च ब्रजेशसिंहेन दाखिले पीआईएल-पत्रे मानसूनकाले जलप्रलयस्य, प्रचण्डवृष्टेः च साक्षिणः राज्ये ये सेतुः सन्ति तेषां सुरक्षायाः दीर्घायुषः च चिन्ता उक्तवती।

उच्चस्तरीयविशेषज्ञपरिषदः स्थापनायाः अतिरिक्तं केन्द्रीयसडकपरिवहनराजमार्गमन्त्रालयस्य मापदण्डानुसारं सेतुषु वास्तविकसमयनिरीक्षणमपि याचितवान्

पीआईएल-पत्रे याचिकाकर्ता अवदत् यत् भारते बिहारः सर्वाधिकं जलप्रवणं राज्यम् अस्ति इति गम्भीरचिन्ताजनकः विषयः अस्ति। राज्ये कुलजलप्रलयप्रभावितक्षेत्रं ६८,८०० वर्गकिलोमीटर् अस्ति यत् तस्य कुलभौगोलिकक्षेत्रस्य ७३.०६ प्रतिशतं भवति इति पीआईएल-पत्रिकायाः ​​सूचना अस्ति ।

"अतः बिहारे सेतुपतनस्य घटनायाः एतादृशः नियमितः सञ्चयः अधिकं विनाशकारी भवति यतः विस्तृतजनानाम् जीवनं दावपेक्षया वर्तते। अतः जनानां जीवनं रक्षितुं अस्य न्यायालयस्य तत्कालं हस्तक्षेपः आवश्यकः, यथा पूर्वं निर्मिताः सेतुः तस्य सिद्धिः नियमितरूपेण पतिता" इति याचिकाकर्ता अवदत्।

सेतुपतनस्य घटनां दृष्ट्वा मुख्यमन्त्री नीतीशकुमारः मार्गनिर्माणं ग्रामीणकार्यविभागं च राज्यस्य सर्वेषां पुरातनसेतुषु सर्वेक्षणं कृत्वा तानि चिन्वन्तु इति निर्देशं दत्तवान् यस्य तत्कालं मरम्मतस्य आवश्यकता वर्तते।