रूपौलीनगरे उपनिर्वाचनं आवश्यकं जातं यतः जदयू-पक्षस्य उपविष्टा विधायिका बीमाभारती २४ मार्च दिनाङ्के स्वपदात् त्यागपत्रं दत्त्वा राजद-सङ्घं सम्मिलितवती।

भारती राजदटिकटेन पूर्णेयातः लोकसभानिर्वाचने अपि भागं गृहीतवती परन्तु निर्दलीयप्रत्याशी राजेशरंजन उर्फ ​​पप्पू यादव, द्वितीयस्थानं प्राप्तं जदयू-पक्षस्य संतोषकुशवाहा च पश्चात् तृतीयस्थानं प्राप्तवान्।

उपनिर्वाचनार्थं नामाङ्कनं दातुं राजपत्रसूचना जूनमासस्य १४ दिनाङ्के निर्गमिष्यति, नामाङ्कनं दातुं अन्तिमतिथिः जूनमासस्य २१ दिनाङ्के अस्ति।

नामाङ्किताः जूनमासस्य २६ दिनाङ्कपर्यन्तं स्वस्य उम्मीदवारीं निवृत्तुं शक्नुवन्ति।

मतदानं जुलैमासस्य १० दिनाङ्के भविष्यति, परिणामस्य घोषणा जुलैमासस्य १३ दिनाङ्के भविष्यति।

अन्ये १२ विधानसभासीटाः ये १० जुलै दिनाङ्के उपनिर्वाचनार्थं गमिष्यन्ति तेषु रायगञ्जः, रानाघाटदक्षिन्, बगदा तथा मणितला (पश्चिमबङ्ग), विक्रवण्डी (तमिलनाडु), अमरवारा (मध्यप्रदेश), बद्रीनाथः, मङ्गलौरः (उत्तरखण्डः), जालन्धरपश्चिमः (पञ्जाबः) सन्ति ), तथा देहरा, हमीरपुर तथा नालागढ़ (हिमाचल प्रदेश)।