बिग बॉसस्य स्वरेण गृहे किञ्चित् दुष्टतां सृजितुं लवकेशं "बहरवाला" इति चयनं कृतम् आसीत् । अन्येभ्यः गृहसहचारिभ्यः तस्य परिचयः गोपनीयः इति एकमात्रः नियमः आसीत् ।

विशालः लवकेशं "बहरवाला" इति सम्यक् अनुमानं कृत्वा तं संकटक्षेत्रे स्थापितवान् ।

इन्स्टाग्रामे चैनलेन साझाकृते प्रोमोमध्ये 'बिग् बॉस' इत्यस्य स्वरः लवकेशं कथयन् श्रूयते स्म यत् सः "बहरवाला" इत्यस्य भूमिकायां असफलः अभवत्।

"मम असफलता सर्वथा न रोचते। अतः एव अहं लवकेशं वसन्तवत् निष्कासयति" इति बिग् बॉसः टिप्पणीं कृतवान्।

ततः सः गृहसहचारिणः लवकेशस्य निष्कासनस्य विषये पृष्टवान् यत् - "लोवेकेशं गृहात् कोऽपि निष्कासयितुम् इच्छति?"

रणवीरशोरे, चन्द्रिका दीक्षितः, अरमान मलिकः च सहमतिपूर्वकं हस्तौ उत्थापयन्तौ दृश्यन्ते स्म ।

चैनलेन तस्य पोस्ट् इत्यस्य शीर्षकं लिखितम् यत् "बाहरवाला वसन्तं दृष्टवान्, लवकेशस्य कृते गृहसहचारिणां निर्णयः कः भविष्यति?"

विशालपाण्डेयस्य विवादे संलग्नतायाः अनन्तरं एतत् कदमः अभवत् । विशालः अरमान मलिकस्य पत्नी कृतिका मलिकस्य विषये टिप्पणीं कृतवान् आसीत्, येन अरमानः विशालस्य कैमरे पुरतः थप्पड़ं मारितवान्।

नवीनतम नामांकन कार्य में शिवानी कुमारी, विशाल पाण्डे, लवकेश कटरिया, अरमान मलिक, दीपक चौरसिया के नाम निष्कासन के लिए किया गया।

पूर्वं निष्कासितानां गृहसहचारिणां मध्ये नीरजगोयतः, पायल मलिकः, पौलोमी दासः, मुनिशा खटवानी च सन्ति ।