वाशिङ्गटन, मार्चमासे प्रसिद्धे बाल्टिमोर्-सेतुषु दुर्घटितस्य मालवाहक-जहाजस्य 'डाली' इत्यस्य अष्टौ भारतीयाः चालकाः विशाल-पोते प्रायः मासत्रयस्य अनन्तरं शुक्रवासरे भारतं प्रति प्रस्थिताः।

बाल्टिमोर् समुद्रीविनिमयस्य अनुसारं २१ चालकदलस्य सदस्येषु चत्वारः अद्यापि ९८४ पादपरिमितस्य मालवाहकजहाजस्य एम.वी.

शेषः चालकदलः बाल्टिमोर्-नगरस्य सेवा-अपार्टमेण्ट्-मध्ये स्थापितः अस्ति, अन्वेषणं यावत् तत्रैव तिष्ठति ।

उल्लेखनीयं यत् चालकदलस्य सदस्याः २० भारतीयाः नागरिकाः आसन् । ते एम.वी.डाली कार्गो इति जहाजे आसन्, यत् बाल्टिमोर्-नगरस्य फ्रांसिस् स्कॉट् की-सेतुस्य स्तम्भान् आहतवान् यस्य परिणामेण तस्य पतनम् अभवत्, दुःखदघटनायां षट् निर्माणकर्मचारिणां मृत्युः अभवत्

डाली इत्यस्य मरम्मतं नॉर्फोक् इत्यत्र भविष्यति।

एकः पाककर्त्ता, एकः फिटरः, नाविकाः च समाविष्टाः अष्टानां भारतीयानां चालकदलस्य सदस्यानां गमनम् न्यायाधीशेन अनुमोदितस्य सौदान्तरम् अस्ति। एतेषु कश्चन अपि अधिकारी नास्ति। शेषाः १३ जनाः अमेरिकादेशे एव तिष्ठन्ति स्म, मुख्यतया लम्बितजागृतीनां कारणात् ।

“ते चिन्तिताः सन्ति, भविष्यं न जानन्ति इति विचार्य पर्याप्ततनावग्रस्ताः सन्ति । ते न जानन्ति यत् ते पुनः कदा स्वपरिवारं पश्यन्ति, अत्र तेषां व्यवहारः कथं भविष्यति” इति बाल्टिमोर् अन्तर्राष्ट्रीयसमुद्रीकेन्द्रस्य निदेशकः, बाल्टिमोर्-बन्दरस्य चपलियनः च रेव.जोशुआ मेसिक् CNN इत्यस्मै अवदत्

आपदासम्बद्धेषु चालकदलेषु कस्यापि आरोपः न कृतः। एफबीआई इत्यादयः संघीयसंस्थाः अन्वेषणं कुर्वन्ति ।

बाल्टिमोर्-नगरस्य पटाप्स्को-नद्याः उपरि २.६ कि.मी.दीर्घः चतुर्-लेन्-युक्तः फ्रांसिस्-स्कॉट्-की-सेतुः मार्च-मासस्य २६ दिनाङ्के डाली-इत्यस्य विरुद्धं टकरावस्य अनन्तरं पतितः

अस्य जहाजस्य स्वामित्वं ग्रेस् ओशन प्राइवेट् लिमिटेड् इत्यस्य अस्ति तथा च बाल्टिमोर्-नगरात् कोलम्बो-नगरं प्रति बहिः गतः आसीत्, तस्य क्षमता १०,००० टीईयू अस्ति, यत्र जहाजे कुलम् ४,६७९ टीईयू अस्ति अस्य पोतस्य मृतभारः ११६,८५१ डीडब्ल्यूटी अस्ति ।