ठाणे, ठाणे न्यायालयेन एकस्य नाबालिगस्य बालिकायाः ​​बलात्कारस्य कारणेन २० वर्षाणां कठोरकारावासस्य दण्डः दत्तः, यः तां स्वस्य "मामा" (मातुः मामा) इति मन्यते स्म, अपराधः "घृणितः घृणितः च" इति अवलोक्य, तस्य भारहस्तेन निबद्धस्य आवश्यकता आसीत् .

५४ वर्षीयः अभियुक्तः पालकमातुलस्य बालिकायाः ​​सह सम्बन्धस्य सम्मानं न कृतवान् इति दृश्यते इति विशेषः पोक्सो न्यायालयस्य न्यायाधीशः रूबी यू मालवङ्करः जुलै ५ दिनाङ्के आदेशे अवदत्।

सोमवासरे आदेशस्य प्रतिलिपिः उपलब्धा अभवत्।

बलात्कारस्य, आपराधिकधमकी, यौनअपराधात् बालसंरक्षणस्य (पोस्को) अधिनियमस्य विभिन्नधाराणाम् अन्तर्गतं सः पुरुषः दोषी इति निर्णीतः।

विशेषलोकअभियोजकः रेखा हिवराले न्यायालये अवदत् यत् तदा १६ वर्षीयः पीडिता २०१८ तमे वर्षे शिकायतया पुलिसं समीपं गता यत् सा स्वपित्रा सह भ्रातृद्वयेन सह महाराष्ट्रस्य ठाणेमण्डलस्य मनपदाक्षेत्रे निवसति इति।

२०१७ तमस्य वर्षस्य अगस्तमासे तस्याः पालकमातुलः, व्यवसायेन पाककर्त्ता, अहमदनगरनगरस्य निवासी च, तेषां स्थाने स्थातुं आगतः ।

सः कतिपयान् दिनानि यावत् सुव्यवहारं कृतवान्, परन्तु सेप्टेम्बरमासात् आरभ्य सः तां केनचित् बहाने स्पर्शं कर्तुं आरब्धवान् यदा अन्यः कोऽपि गृहे नासीत् ।

एकदा रात्रौ बालिकायाः ​​पिता मत्तः सुप्तः च आसीत् तदा अभियुक्तः तां अनुचितरूपेण स्पृश्य बलात्कारं कृतवान् इति अभियोजनपक्षः न्यायालयं ज्ञापयति।

यदा बालिका उद्घोषयति स्म तदा अभियुक्तः तां गदं बन्धितवान्, यदि सा कस्मैचित् घटनां सूचयति तर्हि तां मारयिष्यामि इति धमकी च दत्तवती ।

धमकीम् अनुसृत्य बालिका अपराधस्य विषये कस्मै अपि न अवदत् तदनन्तरं अभियुक्तः तां बहुधा अनुचितरूपेण स्पृशति स्म ।

यदा सा तस्मै अवदत् यत् सा स्वपितरं सूचयिष्यामि तदा अभियुक्ताः स्वस्थानं त्यक्तवन्तः ।

बालिकायाः ​​शिकायतया आधारेण २०१८ तमस्य वर्षस्य जूनमासस्य १६ दिनाङ्के पुलिसैः प्राथमिकी कृता ।

न्यायाधीशः तस्याः आदेशे अवदत् यत् अभियुक्तानां विरुद्धं सिद्धः अपराधः "अति जघन्यः घृणितः च" अस्ति ।

"सः उक्तं अपराधं १६ वर्षाणाम् अधः वयसि स्थितायाः बालिकायाः ​​उपरि कृतवान्, या तं 'मामा' इति व्यवहारं कृत्वा आह्वयति स्म" इति न्यायालयः अवदत्।

"अभियुक्तेन पालकमातुलस्य भगिनीसदृशेन बालिकायाः ​​सह सम्बन्धस्य सम्मानः न कृतः इति दृश्यते। एतादृशसम्बन्धयोः एतादृशं कर्म अवश्यमेव अग्राह्यम् अस्ति, समुचितं प्रेषयितुं च निन्दितुं गुरुहस्तेन व्यवहारः च अर्हति समाजे समानविचारधारिभ्यः सन्देशं निवारकरूपेण कार्यं कर्तुं" इति तत्र उक्तम्।

न्यायालयेन अभियुक्तायाः पुनर्वासः सुनिश्चित्य पीडितायाः कृते दण्डः दातव्यः इति वदन् २२,००० रुप्यकाणां दण्डः अपि आरोपितः।

तया अपि निर्देशः दत्तः यत् पीडिते यथायोग्यं क्षतिपूर्तिं प्राप्तुं निर्णयः जिलाविधिसेवाप्राधिकरणाय (DLSA) प्रेषितः भवतु।