नवीदिल्ली, स्माइल फाउण्डेशनः विशेषतया बालकानां युवानां च कृते सार्थकशैक्षिकचलच्चित्रनिर्माणं प्रोत्साहयितुं कोषं निर्मातुं विचारयति।

युवानां मनसि उत्तमस्य सिनेमायाः प्रभावं दृष्ट्वा स्माइल फाउण्डेशन i विशेषतया बालकानां युवानां च कृते चलच्चित्रनिर्माणं प्रोत्साहयितुं 'SIFFCY Fund' इत्यस्य निर्माणं विचारयति इति स्मिल फाउण्डेशनस्य सहसंस्थापकः सन्तनु मिश्रः विज्ञप्तौ अवदत्। संस्था सम्पूर्णे भारते बालशिक्षायाः स्वास्थ्याय च कार्यं करोति।

कोषस्य निर्माणार्थं विभिन्नाः हितधारकाः संस्थायाः समीपं गच्छन्ति स्म मिश्रः अवदत्।

सृजनशीलतायाः बृहत्तमं वैशिष्ट्यम् अस्ति यत् आर्टिफिसिया-बुद्ध्या तस्याः कृते खतरा नास्ति तथा च बहुप्रशंसितं 'आई एम कलाम्' इति चलच्चित्रस्य निर्माणं कृत्वा ए.आइ. सः मंगलवासरे अत्र 'स्माइल् इन्टरनेशनल् फिल् फेस्टिवल् फ़ॉर् चिल्ड्रेन एण्ड् यूथ्' (SIFFCY) इत्यस्य दशमसंस्करणस्य उद्घाटने उक्तवान्।

SIFFCY इति स्माइल फाउण्डेशनस्य एकः उपक्रमः अस्ति यत् युवानां मनः सशक्तं कर्तुं मनोरञ्जनं, संलग्नतां, शिक्षणं च करोति।

यूरोपीयसङ्घस्य सहकारेण आयोजितः चतुर्दिवसीयः उत्सवः भारते ५० स्थानेषु संकरविधाने आयोजितः अस्ति। अस्मिन् वर्षे SIFFCY इत्यस्य माध्यमेन भारतीययुवानां प्रेक्षकाणां कृते ४० देशेभ्यः प्रायः १५० क्यूरेट्-कृतानि चलच्चित्राणि प्रदर्शितानि सन्ति ।