नवीनतमनिर्देशानुसारं यद्यपि प्रथमा योग्यतासूचिकानुसारं प्रवेशस्य अन्तिमतिथिः २१ जूनदिनाङ्कः आसीत् तथापि महाविद्यालयाः २३ जूनपर्यन्तं छात्रान् प्रवेशयितुं शक्नुवन्ति।

द्वितीयस्य योग्यतासूचिकायाः ​​विमोचनमपि जूनमासस्य २४, २५ दिनाङ्कपर्यन्तं स्थगितम्।

महाविद्यालयाः मेरिट्-सूचीं द्वौ किस्तौ विमोचयिष्यन्ति, छात्राः जूनमासस्य २६ तः २८ पर्यन्तं प्रवेशं ग्रहीतुं शक्नुवन्ति।

जूनमासस्य २९ दिनाङ्के स्पॉट् प्रवेशः आरभ्यते।

ये छात्राः योग्यतासूचौ न समाविष्टाः तेषां नाम प्रवेशप्रक्रियायाः द्वयोः चक्रयोः अनन्तरं यदि तेषां आसनानि रिक्तानि सन्ति तर्हि महाविद्यालयेषु प्रवेशं कर्तुं शक्यते।

इदानीं प्रत्येकं महाविद्यालये सामान्यविश्वविद्यालयप्रवेशपरीक्षायां (CUET) उत्तीर्णानां कृते न्यूनातिन्यूनं २० प्रतिशतं आसनानि आरक्षितानि सन्ति। एतेषु आसनेषु प्रवेशः अपि जूनमासस्य २९ दिनाङ्कात् परं आरभ्यते।

बरक-उपत्यकायाः ​​, हैलाकाण्डी-काचरस्य च त्रयः जिल्हेषु ये असम-देशे द्वितीय-जलप्रलयेन बहुधा प्रभाविताः आसन्, तेषु महाविद्यालयेषु अधुना यावत् छात्राणां मतदानं अतीव न्यूनं दृश्यते स्म

करीमगञ्जमण्डलस्य एकः वरिष्ठः अधिकारी अवदत् यत् अनेके क्षेत्राणि बाढजलस्य अधः डुबन्ति, छात्राः महाविद्यालयेषु प्रवेशं ग्रहीतुं स्वगृहात् बहिः गन्तुं न शक्तवन्तः।