लखीमपुर खेरी (उत्तरप्रदेश), अत्र जलप्लावितक्षेत्रेषु मृतभगिनीं स्कन्धेषु वहितुं बाध्यौ द्वौ पुरुषौ यतः १७ वर्षीयस्य शवस्य स्वग्रामं प्रति परिवहनार्थं किमपि वाहनम् न प्राप्यते।

सामाजिकमाध्यमेषु प्रकाशितस्य एकः भिडियो क्लिप् मध्ये भ्रातरः -- तेषु एकः शवम् वहन् -- उभयतः जलप्रलयजलेन सह उन्नतभूमौ रेलमार्गेषु गच्छन्तः दृश्यन्ते स्म

ते भीरासमीपे किशनपुर-अभयारण्यक्षेत्रे काणपग्रामं प्रति गच्छन्ति स्म इति भाति ।

यदा भ्राता शिवानीशरीरं वहन् पटलेषु गच्छति स्म तदा मनोजः केभ्यः संवाददातृभ्यः अवदत् यत् ते अटारिया रेलमार्गपारपर्यन्तं अश्वशकटस्य व्यवस्थां कर्तुं समर्थाः अभवन्, यत्र ते जलप्लावितमार्गं लङ्घ्य पदातिभिः यात्रायाः अन्तिमपदं प्रारब्धवन्तः .

सः अवदत् यत् शारदानद्याः जलप्लावनकारणात् पालियानगरं प्रति मार्गयानयानस्य स्थगितत्वात् ते स्वरोगिणां भगिन्याः उत्तमं चिकित्सां कर्तुं न शक्नुवन्ति, न च शवं स्वग्रामं प्रति नेतुम् किमपि वाहनस्य व्यवस्थां कर्तुं शक्नुवन्ति।

सप्ताहं यावत् टायफाइड्-रोगेण पीडिता शिवानी (१७) पालिया-नगरे अध्ययनं कुर्वन् आसीत् ।

मनोजः अवदत् यत् तस्य भगिनी पालियानगरे चिकित्सालये निक्षिप्ता परन्तु तस्याः स्थितिः क्षीणतां प्राप्तवती अतः तस्याः आक्सीजनसमर्थनं कर्तव्यम् आसीत्।

बुधवासरे ते तां उत्तमचिकित्सायाः कृते लखीमपुरं स्थानान्तरयितुम् इच्छन्ति स्म किन्तु न शक्तवन्तः यतः अतिप्रवाहितः शारदा नगरं प्लावितवान्, येन वाहनानां गतिः पूर्णतया बाधिता इति सः अजोडत्।

एकदिनानन्तरं शिवानी मृता इति मनोजः अवदत्।

निघासन, धौराहरा, लखीमपुरतहसीलैः सह पालिया शारदा-घघरा-मोहाना-आदिभिः जलप्लावनेन सर्वाधिकं प्रभावितेषु अन्यतमः अस्ति

पालियानगरे शारदा-नगरेण भीरा-पालिया-राजमार्गस्य क्षरणं कृत्वा द्वे द्वे दिवसे पूर्वं मण्डलमुख्यालयात् विच्छिन्नः अभवत् ।

निघासनद्वारा पालियां मण्डलमुख्यालयं च संयोजयति अन्यः प्रमुखः मार्गः अपि जानुपर्यन्तं गभीरे जले डुबन् ९ जुलैतः ११ जुलैपर्यन्तं सायं यातायातस्य कृते बन्दः आसीत्

पालिया-उपमण्डलस्य दण्डाधिकारी कार्तिकेसिंहः अस्य घटनायाः विषये दुःखं प्रकटयन् उक्तवान् यत् यदि समये एव एषः विषयः तस्य समीपं गम्यते स्म तर्हि सः परिवारस्य साहाय्यस्य किञ्चित् उपायं प्राप्नुयात् इति।